________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता ।
अध्यर्धपूर्वाद्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् । (१६४८ ) खार्या ईकन ५|१|३३|| अध्यर्धखारीकम् । द्विखारीकम् | 'केवलायाश्चेति वक्तव्यम्' ( वा ३०२५) खारीकम् । (१६६६) पणपाद्माषशताद्यत् ५ |१| ३४ ॥ अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह ' पादः पत् ( सू ४१४ ) इति न । 'यस्य – ' ( सू ३११ ) इति लोपस्य स्थानिवद्भावात् । 'पद्यस्य तदर्थे' ( सू ९९१ ) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र प्रहणात् । ( १७००) शाणाद्वा ५/१/३५॥ यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् - अध्यर्धशाणम् । ( १७०१ ) द्वित्रिपूर्वादण्च ५|१|३६|| शाणात् इत्येव । चाद्यत् । तेन त्रैरूप्यम् । 'परिमाणान्तस्यासंज्ञाशाणयोः' ( सू १६८३) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् - द्विशाण्यम् - दिशाणम् । इह ठञादय
८१६
विंशतिकात्खः । श्रध्यर्धपूर्वाद्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्यासम्भवात् द्विगोरित्यस्य प्रयोजनाभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । मध्यर्थं विंशतिकीनमिति । अध्यर्धविंशत्या क्रीतमध्यर्धविंशतिकम् । 'विंशतित्रिंशद्वयाम्' इति योगविभागात् कन् । अध्यर्धविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः । खार्या ईकन् । अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तते इत्यभिप्रेत्योदाहरति - श्रध्यर्धखारीकम् - द्विखारीकमिति । ' तदस्य परिमाणम्' इति ठञि तस्य च लुकि प्राप्ते ईकन् । केत्रलायाश्चेति । खार्या इति शेषः । पणपाद । अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति- मध्यर्धपण्यम् । द्विपण्यमिति । अध्यर्धपणेन क्रीतमित्यर्थः । द्विपाद्यमिति । द्वाभ्यां पादाभ्यां चतुर्थांशाभ्यां क्रीतमिति विग्रहः । यति 'यस्येति च' इत्यकारलोपः । स्थानिवद्भावादिति । 'अचः परस्मिन्' इत्यनेनेति भावः । प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात् पादशब्दोऽपि परिमाणविशेषवाची गृह्यते । शाणाद्वा । पक्षे ठमिति । आहदिति ठग्विधौ परिमाणपर्युदासाट्ठमिति भावः । तस्य लुगिति । ठञः इति भावः । अन्न अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्य अध्यधं पूर्वादुदाहरति - अध्यर्ध शाण्यम् अध्यर्धशाणमिति । यति उभो लुकि च रूपम् । अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन् विशेषमाह - द्वित्रिपूर्वादण् च । वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः । ततकच यतोऽभावे ठञपि लभ्यते । तदाह — तेन वैरूप्यमिति । अणा यता ठजा चेत्यर्थः । अणि परिमा णान्तस्येत्युत्तरपदवृद्धि माशङ्कयाह – परिमाणान्तस्येति । ठञादयस्त्रयोदशेनि । 'प्राग्वतेः' इति ठन्, आहत' इति ठक्, 'शताच्च' इति ठन्यतौ, 'संज्ञायाः' इति कन्, 'विंश
For Private and Personal Use Only