________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
स्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाचा काङ्क्षितास्त इदानीमुच्यन्ते । ( १७०२) तेन क्रीतम् ५|१|३७|| ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् । ( १७०३ ) इहोण्याः ६ |२| ५० ॥ गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । (१७०४) तस्य निमित्तं संयोगोत्पातौ ५ | ११३८ || संयोगः सम्बन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः - सत्यो वा धनपतिसंयोगः । शत्यं - शति दक्षिणाक्षिस्पन्दनं शतस्य निमित्तमित्यर्थः । ' वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङख्यानम् ' ( वा ३०३३ ) वातस्य शमनं कोपनं वा वातिक्रम् । पैत्तिकम् । श्लैष्मिकम् । सन्निपाताच्चेति वक्तव्यम्' ( वा ३०३७ ) सान्निपातिकम् । तित्रिंशद्धयाम्' इति ड्वुन् 'कंसात्' इति टिठन्, 'शूर्पात' इत्यञ्, 'शतमान'
·
1
[ तद्धिते आहय
इत्यण्, ''विंशतिकात्खः' इति खः, 'खार्याः' इति ईन्, 'पणपाद' इति यत्, 'द्वित्रि'
हात वार्तिकक्काणू, इत्येवं त्रयोदशेत्यर्थः । समर्थविभक्तय इति । 'समर्थानां प्रथमाद्वा' इति सूत्रलभ्यसमर्थं विशेषणीभूत प्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः ।
I
तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति । उदाहियत इति शेषः । गोपुच्छेन क्रीतं गौपुच्छिकमिति । 'अगोपुच्छ' इति पर्युदासा टूट्ठगभावे औत्सर्गिकष्ट जिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः । अगोपुच्छसङ्ख्या इति पयुदासाट्ठगभावे ठञिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमि. त्यर्थः । 'अगोपुच्छसङ्ख्यापरिमाणात्' इति पर्युदासाट्ठगभावे ठमिति भावः । ठगिति । उदाह्नियत इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । 'असमासे निष्कादिभ्यः' इति ठगिति भावः । इद्गोण्याः लुकोऽपवाद इति । 'लुक्तद्धितलुकि' इति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति । आहयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनस्वत्वेनैव इदं सिद्धमिति वाच्यम् इत्वविध्यभावे 'लुक्तद्धितलुकि' इति ङीषो निवृत्तावदन्तत्वात् टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एवं तृतीयान्तात्कीतार्थे प्रत्यया भवन्ति, नतु देवदत्तेन क्रीतमित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् ।
•
तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठयन्तात् उनादयः स्युरित्यर्थः । शत्यः शतिको वेति । शतस्य निमित्तमित्यर्थः । 'शताच्च' इति
नौ । धनपतिसंयोग इति । याजनशुश्रूषादिसम्पर्क इत्यर्थः । उत्पाते उदाहरतिशत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति । शतस्य निमित्तमित्यर्थः । सूचकत्वमेवात्र निमि. तत्वामति भावः । उपसङ्ख्यानमिति । आह्रयस्य ठक इति शेषः । कोपनं वृद्धिः । -सन्निपाताच्चेति । 'तस्य निमित्तं संयोगोत्पातौ' इत्यर्थे ठगिति शेषः । सान्निपातिकमिति ।
For Private and Personal Use Only