________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१८
सिद्धान्तकौमुदी
। तद्धिते आहीय
अध्यर्धपूर्वाद्विगोश्च परस्याहीयस्य लुक्स्यात् । अध्यर्धकसम् । द्विकसम् । संज्ञायां तु पाञ्चकलापिकम् । (१६६४) विभाषा कार्षापणसहस्राभ्याम् ५॥१॥२६॥ लग्वा स्यात् । अध्यर्धकार्षापणम्-अध्यर्धकार्षापणिकम् । द्विकार्षापणम्-द्विकार्षापणिकम् । औपसङ्खथानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम्-अध्यर्धसाहस्रम् । द्विसहस्रम्-द्विसाहस्रम् । (१६६५) द्वित्रि. पूर्वानिएकात् ५॥१॥३०॥ लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनि. कम्-त्रिनैष्किकम् । 'बहुपूर्वाच्चेति वक्तव्यम्' ( वा ३०२४ ) बहुनिष्कम्-बहुनैकिकम् । (१६४६) बिस्ताश्च ५।१।३१॥ द्वित्रिबहुपूर्वाद्विस्तादाहीयस्य लुग्वा स्यात् । द्विबिस्तम्-द्विवैस्तिकम् इत्यादि । (१६६७) विंशतिकात्खः ५।११३२॥ मिति । वसनेन क्रीतमिति विग्रहः । अत्र ठक् प्राप्तः ।
अध्यर्धपूर्व । अध्यर्धशब्दः पूर्वो यस्य सः अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्व. न्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह-अध्यर्धपूर्वात् द्विगोश्चेति । आहीयस्येति । प्रत्या. सत्तिलभ्यम् । अध्यर्धकंसमिति । अध्यारुढमधं यस्मिन् तत् अध्यर्धम् । 'प्रादिभ्यो धातुजस्य' इति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धन कसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः । 'सङ्ख्याया अतिशदन्तायाः' इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्धकसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यम् , किञ्चित्स.
याकार्य कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलापिकमिति । पञ्च कलापाः परिमाणमस्येति विग्रहे 'तद्धितार्थ' इति द्विगुः । तदस्य इति ठा। सन्यासज्ञासूत्रभाष्ये तु 'अध्यधपूर्वात' इति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्प, तेन क्रीतं द्विशौपिकमिति पूर्वोक्तोदाहरणे ठजो लुक् स्यादिति वाच्यम् द्विगुनिमित्तस्याहीयस्य लुगिति व्याख्यानादित्यलम् । विभाषा । लुग्वेति । आहीय. स्येति शेषः। औपसङ्ख्यानिकस्येति । 'कार्षापणाठिन् वक्तव्यः' इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्सन्नियोगशिष्टत्वात् प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहस्रमिति । 'शतमान' इति विहितस्याणो लुक् । लुगभावे तु 'सड्डयायाः संवत्सरसहन्यस्य च' इत्युत्तरपदवृद्धिः। द्वित्रिपूर्वान्निष्कात् । लुग्वा स्यादिति । आहीयस्येति शेषः। द्विनिष्कमिति । ठजो लुक, समासाठकोऽसम्भवात् । बिस्ताच्च । आीयस्य लुग्वेति शेषः। द्विबिस्तं द्विबैस्तिकमिति । द्वाभ्यां बिस्ताभ्यां क्रीतमिति विग्रहः । ठनः पाक्षिको लुक् । इत्यादीति । बहुबिस्तं बहुबैस्तिकमित्युदाहार्यम् । 'बहुपूर्वाच्च' इति वातिकस्य अत्राप्यनुवृत्तेः भाष्ये उक्तत्वात् ।
For Private and Personal Use Only