________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३]
बालमनोरमासहिता।
२७
शत्कः। (१६८८) वातोरिड़वा ५।१२२३ ॥ वत्वन्तात्कन इड्वा स्यात् । तावतिकः-तावत्कः । (१६८९) विंशतित्रशद्भयां वुन्नसंज्ञायाम् ५॥१॥ २४॥ योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असज्ञायां वुन् स्यात् । कनोऽपवादः । विशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशत्कः । (१६४०) कंसाठिन् ५१।२५ ॥ टो डीबर्थः। इकार उच्चारणार्थः । कंसिकःकंसिकी । 'अर्धाच्चेति वक्तव्यम्। ( वा ३.१८)। अधिक:-अधिकी । 'कार्षापणाष्टिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१९)। कार्षापणिक:-कार्षापणिको । प्रतिकः-प्रतिकी । (१६६१) शूदअन्यतरस्याम् ५।१।२६ ॥ शौर्पम्शोपिकम् । (१६६२) शतमानविंशतिकसहस्रवसनादण् ५।१।२७ ॥ एभ्योऽस्यात् । ठमठक्कनामपवादः । शतमानेन क्रीतं शतमानम् । बैंशतिकम् । साहनम् । वासनम् । (१६४३) अध्यधंपूर्वाद्विगोलुंगसंज्ञायाम् ५।१॥२८॥ 'तेन क्रीतम्' इति ठमष्ठस्य तकारात्परत्वात्कः । वतोरिड्वा । वतोरित्यनेन प्रत्ययन. हणपरिभाषया तदन्तं गृह्यते । कन्निति प्रथमान्तमनुवृत्तम् । 'वतो" इति पञ्चमी 'तस्मादित्युत्तरस्य' इति परिभाषया षष्ट्यन्तं प्रकल्पयति । तदाह-वस्वन्तादिति । तावतिक इति । तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्यः' इति वतुप् 'बहुगणवतु' इति सङ्ख्यासज्ञायां 'सख्याया|अतिशदन्तायाः' इति कन् , तस्य इट् , टिस्वादाद्य. बयवः । विंशतित्रिंशद्भया ड्बुन्नसम्शायाम् । नन्वेकसूत्रत्वे विशत्रिंशजयां ड्नेव स्यात् , कन् तु न स्यात् । अतिशदन्ताया इति निषेधादित्यत आह-योगेति । 'विंशतित्रि. शनथाम्। इत्येक सूत्रम् । 'इबुन्नसम्ज्ञायाम्। इत्यपरमित्यर्थः । आधे व्याचष्टेप्राभ्यां कन् स्यादिति । 'सख्याया अतिशदन्तायाः' इत्यतः कन् इत्यनुवर्तत इति भावः। द्वितीयसूत्रे विंशतित्रिंशन्याम् इत्यनुवृत्तिमभिप्रेत्याह-प्रसन्शायामिति । आभ्यामिति शेषः । विशक इति । विंशत्या क्रीत इत्यर्थः । वुन् अकादेशः । 'तिवि. शतेडिति' इति तिशब्दस्य लोपः । त्रिशक इति । वुन् अकादेशः टे" इति टिलोपः । माद्यसूत्रं परिशेषात् सज्ञायामित्यभिप्रेत्याह-सम्शाया स्विति । कंसात् । इत्यादि स्पष्टम् । शूर्पादन । आहीयेष्वथेंचिति शेषः। शूर्पशब्दस्य परिमाणवाचित्वा उनि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पभे ठञ् । शतमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैशतिक इति । विशत्या क्रीतं विशतिकम् । सब्ज्ञाशब्दोऽयम् । विशतित्रिशयाम्' इति योगविभागात् कन् । विंशतिकेन क्रीतमिति विग्रहः । तत्र परिमाण. विशेषस्य सज्ञा चेट्ठञ् प्राप्तः, अन्यस्य सज्ञा चेट्टक् प्राप्तः । साहस्रमिति । सहस्रेण क्रीतमिति विग्रहः । 'सङ्ख्याया अतिशदन्तायाः' इति।कन् प्राप्तः । वासन
बा० ५२
For Private and Personal Use Only