________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते माहीय
amanand
७३।२७ ॥ अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा जिदादौ । अर्धप्रस्थिकम्-आर्धप्रस्थिकम् । अतः किम् । आर्धकौडविकम् । तपरः किम् । अर्धखार्या भवा अर्धखारी । अर्धखारोभार्य इत्यत्र 'वृद्धिनिमित्तस्य- (सू ८४०) इति पुंवद्भावनिषेधो न स्यात् । (१६८६) शताश्च ठन्यतावशते ५।११२१ ॥ शतेन क्रीतं शतिकम्-शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सधः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्न भिद्यते । तेन ठन्यतौ न । किं तु कनेव । अ. समासे इत्येव । द्विशतेन क्रोतं द्विशतकम् । (१६८७) सख्याया अतिशदन्तायाः कन् ५१।२२ ॥ सङ्ख्यायाः कन्स्यादाहीयेऽथे, न तु त्यन्तशदन्तायाः। पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिनातः परस्य । परिमाणाकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिवेत्यर्थः । श्रार्ध कौडविकमिति । अर्धकुडवेन क्रीतमित्यर्थः । तेन क्रीतम्। इति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिनः आदे. रच: अकारत्वाभावान वृद्धिनिषेधः । कन्तु 'अर्धात्परिमाणस्य ' इत्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाभावाद्धस्वस्येति सिद्ध. मिति प्रश्नः । अर्थखार्या भवा अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्धयभाव. पक्षे वृद्धि प्रति फलोपहितनिमित्तत्वाभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृद्धि प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव, उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्व. निषेधः । परिमाणान्तस्येत्यारभ्य एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् । शताच्च ठन्यतावशते । आहीयेष्वर्थेषु शतान्यतौ स्तः, नतु शतेऽथे इत्यर्थः । उत्तर. सूत्रप्राप्तकनोऽपवादः । शतकः सङ्घ इति । उत्तरसूत्रेण कनिति भावः । नन्विह सङ्क. स्यैव प्रत्ययार्थत्वात् कथम् 'अशते' इति निषेध इत्यत आह इहेति । प्रत्ययार्थः सहनः प्रकृत्यर्थात् शतात्परिमाणात् न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेद. स्तु काल्पनिक एवेति भावः। यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः। शाटकशतं तु प्रत्ययार्थः । एतत्सर्व भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तदनुकर्षणार्थ. त्वादिति भावः। द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् ।
सङ्ख्यायाः। तिश्च शच्च तिशतो, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता, द्वन्द्वगर्भबहुव्रीहिगी नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः । तेन क्रीतम्' इति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीतमित्यर्थः ।
For Private and Personal Use Only