________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता ।
,
->
किम् । पञ्च कलापाः परिमाणमस्य पाचकलापिकम् । 'तदस्य परिमाणम्' [ सू १७२३ ] इति ठम् । असमासग्रहणं ज्ञापकं भवति 'इतः प्रातदन्तविधिः" इति । तेन सुगम्यम् - यवापूप्यमित्यादि । इत ऊर्ध्वं तु 'सख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतरिष्यते तच्चालुकि (वा ३०१८ ) । पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते 'शूर्पादञ् - ( सू १६९१ ) मा भूत् । किं तु ठञ् । द्विशोपिंकम् | ( १६८४) मर्धात्परिमाणस्य पूर्वस्य तु वा ७|३|२६|| अर्धास्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः, पूर्वपदस्य तु वा ञिति णिति किति च। अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम् - आर्धद्रौणिकम् । (१६८५) नातः परस्य
८१५
क्रीत इत्यर्थः । समासत्यागभावे औत्सर्गिकष्टम् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठको प्रसक्तेरसमासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्, 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति निषेधात् । निष्कादीनां च विशेष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह—असमासग्रहणमिति । सुगव्यमिति । सुशोभना गौः सुगौः, 'न पूजनात्' इति निषेधात् 'गोरतद्धितलुकि' इति न टच् । 'उगवादिभ्यः' इति गोशब्दान्ताद्यत् । यवापूप्यमिति । 'विभाषा हविरपूपादिभ्यः' इत्यपूपान्तस्वाद्यत् । नन्वसमासग्रहणात् ज्ञापकात् इत ऊर्ध्वमपि तदन्तविधिः किं न स्यात् । ततश्च परमपारायणं वर्तयतीत्यत्रापि 'पारायणतुरायणचान्द्रायणं वर्तयति' इति ठञ् स्यादित्यत आह-छत ऊर्ध्व स्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पेण क्रीतमित्यर्थे शूर्पशब्दान्तादपि 'शूर्पादन. न्यतरस्याम्' इति अञ् स्यादित्यत आह- तच्चालुकीति । इत ऊर्ध्वं सङ्ख्या पूर्वपदानां तदन्तग्रहणमिति यदुक्तम्, तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशुर्पमिति । तद्धितार्थ' इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्ख्यापूर्वपदात् शूर्पान्तादस्मात् 'शूर्पादजन्यतरस्याम्' इति प्राप्तस्य aagri वा 'अध्यर्ध' इति लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थं 'शूर्पादज्' इति न भवति । लुकि सति तदन्तग्रहणाभावादित्यर्थः । द्विशौपिंकमिति । 'तेन क्रीतम्' इति उत्रि 'परिमाणान्तस्यासम्ज्ञाशाणयोः" इत्युत्तरपदवृद्धिः । अस्य ठञो लुक् तु न भवति, तस्य द्विगुनिमित्तत्वाभावात् ।
1
I
अर्धारपरिमाणस्य । 'परिमाणान्तस्य' इत्यस्मादुत्तरमिदं सूत्रम् । अर्धद्रौणिकम् - श्रार्धद्रौणिकमिति । द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक् । किन्तु ठजेव ।
For Private and Personal Use Only
•