________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१४
सिद्धान्तकौमुदी
[तद्धिते आहीय
अथ तद्धिताहीयप्रकरणम् ॥ ३३ ॥ (१६८०) प्राग्वतेष्ठञ् ५॥१॥१८॥ 'तेन तुल्यम्-' (सू १७७८ ) इति वति वक्ष्यति । ततः प्राकठाधिक्रियते। (१६८१) आदिगोपुच्छलया. परिमाणाट्ठक् ५।१।१६॥ तदर्हति' (सू १५२८) इत्येतदभिव्याप्य ठनधिकारमध्ये ठनोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा । (१६८२) मसमासे निष्कादिभ्यः ५॥१॥२०॥ 'आर्हात्' इत्येतत् 'तेन क्रीतम्' (सू १७०२) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादाहीयेष्वर्येषु । नैष्किकम् । समासे तु ठमेव । (१६८३) परिमाणान्तस्यासंज्ञाशाणयोः ७।३।१७॥ उत्तरपदवृद्धिः स्यात् निदादौ । परमनैष्किकः । असंज्ञा इति सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्कयम् , प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यस. म्भवादिति भावः। इति तद्धिते छयतोरविधिः । ___ अथ अीयाः। प्राग्वतेः। वतिशब्दस्तद्धटितसूत्रपरः। तदाह-तेन तुल्यमिति । 'तेन तुल्यम्' इत्यतः प्राक् येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठभि. त्युपतिष्ठत इति यावत् । आदिगोपुच्छ सङ्ख्यापरिमाणाट्टक् । तदहतीति सूत्रगते अर्ह. तिशब्दे एकदेशानुकरणमति, तच्च तद्वटितसूत्रपरम् , आङभिव्याप्ती, व्याख्यानात् । तदाह-तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाश्रवणे उपतिष्ठते । अत्र सङ्खयापरिमाणयोः पृथग्ग्रहणात्सङ्ख्या न परिमाणम् । तथाच वार्तिकम्
'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः।।
आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ।' इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं गुजामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिमितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामवि. स्तारोच्छ्रायः, व्रीह्यादि परिच्छिद्यते तत्परिमाणं प्रस्थादि । आयामो दैर्य येन परिच्छिद्यते तत्प्रमाणम् अरत्निप्रादेशादि । सङ्ख्या तु उक्तत्रितयापेक्षया बाह्या भिन्ना एकत्वद्वित्वादोत्यर्थः । असमासे । इति यावदिति । 'तेन क्रीतम्' इत्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । श्राहीयेष्विति । 'तदर्हति' इत्येतत्पयन्तमनुः क्रान्तेषु 'तेन क्रीतम्' इत्याद्यथेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः। समासे तु ठमेवेति । परमनिष्कादिशब्दादित्यर्थः । ___ परिमाणान्तस्यासन्ज्ञाशाणयोः । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्वयाचष्टे-उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धिः स्यादित्यर्थः । निदादाविति । जिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केण
For Private and Personal Use Only