________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३२ ]
बालमनोरमासहिता।
८१३
औपाना चर्म। (१६७७) चर्मणोऽञ् ५।१।१५॥ चर्मणो या विकृतिस्तद्वाचकादस्यात् । वध्रथै इदं वाधं चर्म। वारत्रं चर्म। (१६७८) तदस्य तदस्मिन्स्यादिति ५।१।१६॥ प्राकारः आसामिष्टकानां स्यात्प्राकारीयाः इष्टकाः। प्रासादीयं दारु । प्राकारोऽस्मिन्स्यात्प्राकारीयो देशः । इतिशब्दो लौकिकी विव. क्षामनुसारयति । तेने ह न । प्रासादो देवदत्तस्य स्यादिति । (१६७४) परिखा. या ढञ ५११७॥ पारिखेयी भूमिः। इति तद्धिते छयतोः पूर्णोऽविधिः। स्थाप्राप्त्यर्थ पोष्यते स एवमुच्यते । औपानह्यो मुन्ज इति । उपानहे अयमिति विप्रहः । उपानदर्थो मुझे इत्यर्थः । क्वचिद्देशे मुञ्जतृणैरुपानत् क्रियते । चर्मण्यपीति । चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ज्य एव चर्मणोऽञ्' इत्यज परमपि पूर्व विप्रतिषेनेन बाधि. त्वा भवतीत्यर्थः । एतच्च 'उगवादिभ्यः' इति सूत्रभाष्ये स्थितम् । औपानामिति । उपानदर्थ चर्मेत्यर्थः । चर्मणोऽञ् । चर्मणः इति षष्ठयन्तं विकृतावन्वेति । तदाहचर्मणो या विकृतिः तद्वाचकादिति । तादर्थ्यचतुर्थ्यन्तादिति शेषः । अञ स्यादिति । प्रकृतौ वाच्यायामिति शेषः । वध्ये इदमिति । वृधेरौणादिके ष्ट्रनि वर्धशब्दः । टित्त्वात् डीप , वर्धा चर्मरज्जुः । 'नधी वीं वरना स्यात्' इत्यमरः । वाध्य इदमिति पाठा. न्तरम् । 'वृधिवपिभ्यां रन्' इति वृधेः रनि लघूपधगुणे रपरत्वे वधंशब्दश्चर्मवाचकः, तस्माद्विकारे।अणि डीपि वार्धा रज्जुः। ___ तदस्य तदस्मिन् स्यादिति । 'तदर्थ विकृतेः प्रकृतौ' इति निवृत्तम् इति कैयटः । तदस्य स्यादिति, तदस्मिन् स्यादिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादि. त्यर्थः । स्यादित्यत्र सम्भावनेऽलमिति' इति सम्भावने लिङ् । प्राकार प्रासामिति । करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्ठी। आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः । प्राकारीया इति। प्राकारशब्दात्प्रथमान्तात् छः। इष्टकाः प्रत्ययार्थः। प्राकारपर्याप्ता इष्टका इति यावत् । प्रासादीयं दाविति । प्रासादो. ऽस्य स्यादिति विग्रहः । प्रासादपर्यासमिति यावत् । प्राकारीयो देश इति । प्रायेण प्राकारोऽस्मिन्देशे सम्भाव्यत इत्यर्थः । देशस्य तद्योग्यपाषाणेष्टकादिबहलत्वादिति भावः । अनेन तदर्थ विकृतेः' इत्यनुवृत्ताविह न स्यादिति सूचितम् । ननु प्रासादो देवदत्तस्य स्यादित्यत्रातिप्रसङ्गः स्यादित्यत आह-इतिशब्दो लौकिकी विवक्षामिति । शिष्टव्यवहारमित्यर्थः । परिखाया ढम् । पूर्वसूत्रविषये इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तोति वा विग्रहः । परिखायोग्येत्यर्थः । छयतो: पूर्णोऽवविरिति । 'प्राग्वतेष्ठ' इत्यारभ्यः 'द्वित्रिपूर्वादण च' इत्यन्तैः सूत्रः प्रत्ययविशेषेष्वनुक्रान्तेषु 'तेन क्रीतम्' इति पठितम् । ततश्च 'प्राक्क्रीतात्' इत्युक्तस्तेष्वपि
For Private and Personal Use Only