________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते छयद्विधि
५।१।११॥ माणवाय हितं माणवीनम् । चारकीणम् । ( १६७४) तदर्थं विकृतेः प्रकृतौ ५।१।१२॥ विकृतिवाचकाच्चतुर्थ्यन्यात्तदर्थायां प्रकृती वाच्याया प्रत्ययः स्यात् । अङ्गारेभ्यः एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु । (१६७५) छदिरुपधिबले ५११३॥ छादिषेयाणि तृणानि । बालेयास्तण्डुलाः। 'उपधिशब्दात्स्वार्थे इष्यते' ( वा ३००३)। उपधीयते इत्युपधिः रथाङ्गं, तदेव औपधेयम् । (१६७६) ऋषभोपानहोयः ५.१११४॥ छस्यापवादः। आर्षेभ्यो वत्सः । औपानह्यो मुजः। चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ।
माणव। आभ्यां चतुर्थ्यन्ताभ्यां हितमित्यर्थे खञ् स्यादित्यर्थः । माणवीन. मिति । मनोः कुत्सितमपत्य माणवः, 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोण स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ।' इत्यपत्याधिकारवातिकात् । माणवाय हितमिति विग्रहः। चारकोणमिति । चरतीति चरः पचायच् । ततः स्वार्थिकः कः, (चरकः) चस्काय हितमिति विग्रहः । तदर्थं विकृतेः प्रकृतौ । तदर्थमिति सामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवं च तच्छब्देन चतुर्थ्यन्तेन विकृतिरेव प्रथम निर्दिश्यते । तथाच चतुर्थ्यन्तात् विकृतिवाचकादिति लभ्यते । तदाह-विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति । यथाविहितमिति शेषः । अङ्गारेभ्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपदविग्रहः । अत्र काष्ठानि प्रकृतिद्व्याणि । अङ्गाराः विकृतयः । तद्वाचकादङ्गारशब्दाच्छप्रत्यये अङ्गारीयाणीति रूपम् । प्राकारीया इष्टका इति । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्थी इत्यर्थः । शङ्कव्यमिति । शङ्कवे इद. मिति विग्रहः । शक्वर्थमित्यर्थः। 'उगवादिभ्यः' इति यत् । छदिरुपधिबलेढम् । छदिष, उपधि, बलि एषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । एभ्यः तादर्थ्यचतुर्थ्यन्तेभ्यः प्रकृतौ वाच्यायां दजित्यर्थः । छादिषेयाणीति। छदिः तृणपटलः । तस्मै इमानीति विग्रहः । छदिरानीत्यर्थः । ढजि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः । 'करोपहारयोः पुंसि बलिः' इत्यमरः । 'भागधेयः करो बलिः' इति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाने उपधीयते प्रोतं क्रियते इत्युपधिः । 'उपसगे घोः किः' इति धाजः किप्रत्ययः । 'आतो लोप इटि च' इत्याल्लोपः । उपधिः रथाङ्गमिति। तथा भाष्या. दिति भावः।
ऋषभोपानहोयः। ऋषभ उपानह अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभशब्दा. दुपानशब्दाच्च तादर्थ्यचतुर्थ्यन्तात् प्रकृती वाच्यायां ध्यप्रत्ययः स्यादित्यर्थः । आषभ्य इति । ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्सः ऋषभाव.
For Private and Personal Use Only