________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
सिद्धान्तकौमुदी
[तद्धिते छयद्विधि
'नस्नासिकायाः' (वा ३४९७ ) नस्यम् । नाभ्यम् । (१६६७ ) ये च तद्धिते ६१६१॥ यादौ तद्धिते परे शिरःशब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति । 'वा केशेषु' ( वा ३४९३ ) शीर्षेण्याः शिरस्या वा केशाः । 'अचि शीर्ष इति वाच्यम्। ( वा ३४९४)। अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् । (१६६८ ) खलयवमाष. तिलवृषब्रह्मणश्च ५.१७॥ खलाय हितं खल्यम् । यव्यम् । माध्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चादथ्या। (१६६६) मजाविभ्यां थ्यन् ५॥१॥ अजथ्या यूथिः । अविध्या । (१६७०) आत्मविश्वजनभोगोत्तरप. दात्खः ५.१४॥ (१६७१) मात्माध्वानौ खे ६।४।१६६॥ एतौ खे प्रकृ. त्या स्तः। आत्मने हितमात्मनीनम् । विश्वजनीनम् । 'कर्मधारयादेवेष्यते । पवादः । नस्यमिति । नासिकायै हितमित्यथः । 'पन्' इति नल, प्रभृतिग्रहणस्य प्रकारार्थत्वात् । भाष्ये तु 'नासिकाया यत् तस् क्षुद्रेषु नस्' इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थी । नाभिरत्र शरीरावयवः । स्थावयत्वे तु नभादेश उक्तः । ये च तद्धिते । शीर्षन्नादेश इति । 'शीर्षन् छन्दसि' इत्यतः तदनुवृत्तेरिति भावः । शीर्षण्यः इति । शिरसे हित इत्यर्थः । शरीरावयवत्वाचति शीर्षन्नादेशे 'ये चाभावकमणोः' इति प्रकृतिभावान टिलोपः । शिरस्यतीति । शिरः आत्मनः इच्छतीत्यर्थे 'सुपः आत्मनः' इति क्यचि, 'नः क्ये' इति नियमात् पदत्वाभावान्न रुत्वम् । वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितः तस्मिन्परे शिरसः शीर्षनादेशो वा स्यादित्यर्थः । प्रसङ्गादाह-अचीति । खलयव । खलादिभ्यश्चतुर्थ्यन्तेभ्यः हितमित्यर्थे यस्यादित्यर्थः। वृषशब्दोऽत्र अकारान्त एवं गृह्यते, नतु नकारान्तः । तेन वृष्णे हितमिति वाक्यमेव । ब्रह्मन् शब्दो ब्राह्मणवाच्येव गृह्यते, नतु वेदादिवाची। तेन ब्रह्मणे वेदाय हितमिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्रह्मण्यमित्यत्र 'ये चाभावक. मणो" इति प्रकृतिभावान टिलोपः। चादथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वा. दिति भावः । अजाविभ्यां थ्यन् । अजश्च अविश्चेति द्वन्द्वः । अविशब्दस्य घित्वेऽपि 'अजाद्यदन्तम्' इत्यजशब्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्यः अजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्टपरिभाषया अजाशब्दादपि थ्यन् । तसिलादिष्विति पुंव. त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् ।
आत्मविश्वजन । आत्मन् , विश्वजन, भोगोत्तरपद एभ्या हितमित्यर्थे खः स्या. दित्यर्थः । आत्मनीनमित्युदाहरणं वक्ष्यति । तत्र टिलोपे प्राप्ते-आत्माधवानी खे। प्रकृत्या स्त इति । 'प्रकृत्यैकाच्' इत्यतस्तदनुवृत्तरिति भावः । कर्मधारयादेवेति । विश्व.
For Private and Personal Use Only