________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३२ ]
बालमनोरमासहिता ।
Το
(ग सू ९५ ) । नभ्योऽशः । नभ्यमञ्जनम् । रथनाभावेवेदम् । 'शुनः सम्प्रसारणं वा च दीर्घत्वम्' (ग सू९६) शून्यम् - शुन्यम् । 'ऊधसोऽनङ् च' (ग सू ९७) । ऊधन्यः । ( १६६३ ) कम्बलाच्च संज्ञायाम् ५|१|३|| यत्स्यात् । कम्ब व्यमूर्णापलशतम् । संज्ञायाम् किम् । कम्बलीया ऊर्णा । ( १६६४ ) विभाषा हविरपूपादिभ्यः ५|१|४|| आमिक्ष्यं दधि, आमिक्षयम् । पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः । अपूप्यम् - अपूपीयम् । ( १६६५ ) तस्मै हितम् । ५।१५॥ वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कभ्यं दारु । गव्यम् । हविष्यम् । ( १६६६ ) शरीरावयवाद्यत् ५|१|६ ॥ दन्त्यम् । कण्ठयम् । त्रम् | नाभिशब्दः नभादेशं यत्प्रत्ययं च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नाभिरित्युच्यते । तस्मै हितः अक्षदण्डः, स हि अनुगुणत्वात् नाभये हितः । नभ्यमञ्जनमिति । अज्जनं तैलसेकः । नाभेरञ्जने कृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्यते । भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह - रथनाभावेवेदमिति । शरीरावयवविशेषवाचिनाभिशदात्तु 'शरीरावयवाद्यत्' इति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः सम्प्रसारणमिति । गवादिगणसूत्रम् । श्वनुशब्दाद्यत्स्यात् प्रकृतेः सम्प्रसारणम्, तस्य सम्प्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यम् - शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ्चेति । इदमपि गणसूत्रम् । ऊधरशब्दात् यत्स्यात् प्रकृतेर नङादेशश्चेत्यर्थः । आदेशे डकार इत्, नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । कम्ब लाच्च । कम्बलशब्दात् यस्स्यात् प्राक्क्रीतीयेष्वर्थेषु सन्ज्ञायामित्यर्थः । कम्बल्यम् ऊर्णापलशतमिति । कम्बलाय हितमित्यर्थः । विभाषा हवि । हविर्विशेषवाचिभ्यः अपुपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षेछ: आमिक्ष्यं दधीति । आमिक्षायै हितमित्यर्थः । तप्ते पयसि दधिन निक्षिप्ते सति यत् घनीभूतं निष्पद्यते सा आभिक्षेत्युच्यते ।
तस्मै हितम् । अस्मिन्नर्थे चतुर्थ्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुक् वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्ख हितमित्यर्थः । उवर्णान्ताद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविग्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः 'विभाषा हविः' इत्यत्र तु हविविशेषवाचिनामेव ग्रहणं, व्याख्यानात् । शरीरावयवा - यत् । शरीरावयवविशेषवाचकात् चतुर्थ्यन्तात् हितमित्यर्थे यत्स्यादित्यर्थः छस्याः
For Private and Personal Use Only