________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते छयविधि
पथि साधु पाथेयम्। आतिथेयम् । वसनं वसतिः, तत्र साधुर्वासतेयी रात्रिः। स्वापतेयं धनम् । (१६५७ ) सभाया यः४।४।१०५॥ सभ्यः। (१६५८) समानतीर्थे वासी ४।४।१०७॥ साधुः इति निवृत्तम् । वसतीति वासी। समाने तीर्थे गुरौ वसतीति सतीयः। (१६५६ ) समानोदरे शयित ओ चोदात्तः ४।४।१०॥ समाने उदरे शयितः स्थितः समानोदर्यो भ्राता। (१६६०) सादरायः ४।४।१०४॥ सोदयः । अर्थः प्राग्वत् ।
इति तद्धिते चतुर्थस्य चतुर्थ पादे प्राग्घितीयप्रकरणम् ।
अथ तद्धिते छयद्विधिप्रकरणम् ॥ ३२॥ (१६६१ ) प्राक् क्रीताच्छः ५।१।१॥ 'तेन क्रीतम्' (सू १७०२) इत्यतः प्राक्छोऽधिक्रियते । (१६६२) उगवादिभ्यो यत् ५।१२॥ प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । 'नाभि नभं च' सक्तुषु साधुरित्यर्थः। गुडादित्वाट्ठन् उगन्तत्वाट्ठस्य कः। पथ्यतिथि। इत्यादि स्पष्टम् । समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्तात् वसतीत्यर्थं यत्स्यादि. त्यर्थः । वसतीति वासीति । ग्रहादेराकृतिगणवाणिनिः। तीर्थशब्दस्य विवरणं गुरा. विति । सतीर्थ्य इति । समानतीर्थशब्दाति 'तीर्थे ये' इति समानस्य सभावः । समानोदरे शयितः । समानोदरशब्दात् सप्तम्यन्तात् शयितः इत्यर्थे यत्स्यात् ओकारश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयं इत्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति विग्रहे 'पूर्वापरप्रथमः इत्यादिना समासाद्यति कृते तित्स्वरापवादः ओकारस्योदात्तः। 'विभाषोदरे' इति सभावे असति रूपम् । सोदराद्यः । सप्तम्यन्तात् शयित इत्यर्थे इति शेषः । तित्त्वा. भावात्प्रत्ययस्वरेणान्तोदात्तोऽयम् । 'विभाषोदरे' इति सभावः । 'अपन्यानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इत्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौ 'वोपसर्जनस्य' इति सभावो बोध्यः । एवं 'यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धम् ।
इति तद्धिते चतुर्थस्य चतुर्थः पादः । अथ पञ्चमाध्यायः। प्राक्क्रीताच्छः। क्रीतशब्दस्तखटितसूत्रपरः । तदाह-तेन क्रीतमिति । 'तेन क्रीतम्' इत्यतः प्राक् येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः, तेषु छ इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् । उश्च गवादयश्च इति द्वन्द्वात् पञ्चमी । उवर्णान्तादिति । प्रातिपदिकविशेषणत्वात् तदन्तविधिः । 'उगिद्वर्णः ग्रहणवर्जम्' इत्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्र प्राक्क्रीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषानुपादाने उपतिष्ठते । नाभि नभं चेति । गवादिगणसू.
For Private and Personal Use Only