________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३१]
बालमनोरमासहिता ।
Cos
६४ ॥ चाद्यत् । उरसा निर्मितं पुत्रः औरसः-उरस्यः । (१६४७) हृदयस्य प्रियः ४।४।५ ॥ हृद्यो देशः । 'हृदयस्य हृल्लेख-' (सू ९८८) इति हृदा. देशः। (१६४८) बन्धने चर्षी ४४६ ॥ हृदयशब्दात्षष्ठ्यन्ताद्वन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः । (१६४६) मतजनहलात्करणजल्पकर्षेषु ४।४18 ॥ मतं ज्ञानं, तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षों हल्यः । (१६५०) तत्र साधुः ४।४।८॥ अग्रे साधुः अग्रयः। सामसु साधुः सामन्यः । 'ये चाभावकर्मणाः' (सू ११५४ ) इति प्रकृतिभावः । कर्मण्यः । शरण्यः । (१६५१ ) प्रतिजनादिभ्यः खञ् ४४1880 प्रतिजनं साधुः प्रातिजनीनः। सांयुगीनः । सार्वजनीनः। वैश्वजनीनः । (१६५२) भक्ताण्णः ॥४॥१००॥ भक्ते साधवो भाक्ताः शालयः । (१३) परिषदो ण्यः ४।४।१०१॥ पारिषद्यः । परि. षदः इति योगविभागाण्णोऽपि । पारिषदः। [ पर्षदः इति पाठान्तरम् । पार्षदः । ] (१६५४) कथादिभ्यष्ठक ४।४।१०२॥ कथायां साधुः का. थिकः । (१६५५) गुडादिभ्यष्ठा ४४१०३॥ गुडे साधु¥डिक इक्षुः । साक्तुका यवाः। (१६५६) पथ्यतिथिवसतिस्वपते ४।४।१०४॥
-
'छन्दः पद्येऽभिलाषेच' इत्यमरः । उरसोऽण् च । तृतीयान्तानिर्मित इत्यर्थे इति शेषः । उरस्यः इति । 'अङ्गादात्सम्भवसि हृदयादधिजायसे' इति श्रुतेरिति भावः । पुत्त्र इति संज्ञाधिकाराल्लब्धम् । हृदयस्य प्रियः। षष्टयन्तात् हृदयशब्दात् प्रिय इत्यथें यत्स्यादित्यर्थः । बन्धने चर्षों । मतजनहलात्। यथासङ्ग्यम् एभ्यः एष्वर्थेषु यदिति शेषः । मतं शानमिति । मनधातोः भावे क्त इति भावः । करणं भावः साधनं वेति । कृधातोर्भावे करणे वा ल्युटि करणशब्दः । तेन जननक्रिया वा जननसाधन वा विवक्षितमित्यर्थः । मत्यमिति । ज्ञानस्य जननक्रिया जननसाधनं वेत्यर्थः । ____ तत्र साधुः । सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति । अग्रे साधुरि. त्यर्थः । साधुरत्र प्रवीणो गृह्यते, नतु हितः, तत्र 'तस्मै हितम्' इति वक्ष्यमाणत्वात् । प्रतिजनादिभ्यः खञ् । तत्र साधुरित्येव । सप्सम्यन्तेभ्यः एभ्यः साधुरित्यर्थे खञ् स्या. दित्यर्थः । प्रातिजनीन इति । प्रतिजनमिति वीप्सायामव्ययीभावः । तत्र साधुरि. त्यर्थः । एवं वैश्वजनीनः । भक्ताण्णः। सप्तम्यन्तादस्मात् साधुरित्यर्थे इति शेषः । परिषदो ण्यः । सप्तम्यन्तात्साधुरित्यर्थे इति शेषः। योगेति । परिषद हात प्रथमो योगः । परिषदः णः स्यादित्यर्थः । ततः 'ण्यः' इति द्वितीयो योगः। परिषदो ण्यः स्यादित्यर्थः । कथादिभ्यष्ठक् । इत्यादि स्पष्टम् । गुडादिभ्यष्ठम् । साक्तुका यवा इति ।
For Private and Personal Use Only