________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०६
सिद्धान्तकौमुदी
[तद्धिते प्राग्घितीय
संयुक्त ज्यः ४।४।६० ॥ गृहपतियजमानः, तेन संयुक्तो गार्हपत्योऽग्निः । (१६४३)नौवयोधर्मविषमूलमूलसोतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ४।४।६१ ॥ नावा ताय नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मुलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया सम्मितं तुल्यम् । (१६४४) धर्मपथ्यर्थन्यायादनपेते ४।४।४२ ॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । (१६४६ ) छन्दसो निमिते ४४४३ ॥ छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः। (१६४६) उरसोऽण च ४४। धेनुष्या। यप्रत्ययश्चेति । यति तु तित्स्वरः स्यादिति भावः । धेनुभ्येति । या धेनुोह. नार्थमुत्तमाय अधमणेन दीयते तस्या इयं संज्ञा। तदाह-बन्धके स्थितेति । अमरवाक्यमिदम् । संज्ञायामित्यापादपरिसमाप्तेरधिकारः। संज्ञा हि रूढिविवक्षिता। गृहपतिना। अस्मिन्नथें गृहपतिशब्दात् तृतीयान्तात् भ्यः स्यादित्यर्थः। गार्हपत्योs. ग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयाजेषु अग्निहोत्रे च गृहपतिदेवताक. होमस्य क्रियमाणत्वात् गृहपतियोगः । यद्यपि देवसूहविःषु 'अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति' इति हविहोम आहवनीये क्रियते। तथापि संज्ञाधिकारादा. हवनीये नास्य प्रयोगः।
नौवयोधर्म । नौ, वयस् , धर्म, विष, मूल, मूल, सीता तुला एभ्योऽष्टभ्यः क्रमात् तायें, तुल्ये, प्राप्ये, वध्ये, आनाम्ये, समे, समिते सम्मिते चार्थ यत्स्यादित्यर्थः। तृतीयान्तेभ्यः इत्यर्थात् गम्यते । तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव सम्भवात् । अत्र मूलशब्दयोर्यथासायप्रवृत्तये नैकशेषः। अन्यथा सप्लानां प्रकृतीनाम् एकैकस्या अष्टस्वप्यथेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति । तरीत शक्यमित्यर्थः । 'ऋहलोयत। वयसा तुल्य इति । मित्रे एवार्य प्रत्ययो नतु शत्रो, संज्ञाधिकारात् । मूलेनानाम्यमिति । पटादेरुत्पत्त्यर्थे वणिग्भिर्विनियुक्तं द्रव्यं मूलम् । तेन सह यदधिकं द्रव्यम् आनम्यते विक्रेतुः सम्मतीकरणेन लभ्यन्ते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्व द्रव्यं मूल्यमिति व्यवहरन्ति । तत्र लक्षणा बाध्या । सा च साम्प्रतिकी निरूढा वा। सीतयेति । सीता लागलपद्धतिः। तया समितं सङ्गतमित्यर्थः । कृष्टमिति यावत् । तुलयेति । तुला घटा, तया उन्मितमित्यर्थः। धर्मपथ्यर्थ । धर्म, पथिन् अर्थ, न्याय एभ्यः अनपेतमित्यर्थे यदित्यर्थः । औचित्या. त्पञ्चम्यन्तेभ्यः इति लभ्यते । धर्मादनपेतमिति । अप्रच्युतमित्यर्थः । पथ्यमिति । पथ: अनपेतमित्यर्थः । न्याय्यमिति । न्यायादनपेतमित्यर्थः । छन्दसो निर्मिते । छन्दशशब्दा. त्ततीयान्तात् निर्मितेऽथें यदित्यर्थः । इच्छयेति । छन्दःशब्दः इच्छावाचीति भावः ।
For Private and Personal Use Only