________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३१ ]
बालमनोरमासहिता ।
विध्यत्यधनुषा ४|४|८३ ॥ द्वितीयान्ताद्विष्यतीत्यर्थे यत्स्यात् न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पयाः शर्कराः । ( १६३६ ) धनगरां लब्धा ४|४|६४ ॥ तृनन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः । ( १६३७) अन्नाण्णः ४|४|८५ ॥ अन्नं लब्धा आन्नः । ( १६३८ ) वशं गतः ४|४| ८६ ॥ वश्यः परेच्छानुसारी । ( १६३६) पदमस्मिन्द्रश्यम् ४|४|८७ ॥ पयः कर्दमः । नातिशुष्क इत्यर्थः । (१६४० ) मूलमस्यावहि ४|४|६८ ॥ आबर्हणमाबईः उत्पाटनं, तदस्यास्तीत्याबद्द मूलमाबोह येषां ते मूल्या मुद्गाः । ( १६४२ ) संज्ञायां धेनुष्या ४४ ॥ धेनुशब्दस्य घुगागमो यप्रत्ययश्व स्वार्थे निपात्यते, संज्ञायाम् । धेनुष्या बन्धके स्थिता । ( १६४२ ) गृहपतिना
ἘΟΥ
इति शेषः । 'जन्याः स्निग्धा वरस्यये' इत्यमरः ।
विध्यत्यधनुषा । तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषः अभावः अधनुः तस्मिन्सतीत्यर्थः । अर्थाभावे नन्तत्पुरुषः । अर्थाभावे अव्ययीभावेन अयं विकल्प्यत इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुषः करणस्याभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र वेधने धनुः करणं न चेदित्यर्थः । पचा इति । पादशब्दाद्यति 'पद्यत्यतदर्थे' इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यत् न भवति । न चासामर्थ्यादेवात्र यन्नेति वाच्यम्, विध्यात्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याविघातात् । अन्यथा औपगवो देवदत्तः उपगुनप्तृत्वात् इत्यादौ भणादिकं न स्यात् प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्च इति शब्देन्दुशेखरे विस्तरः । धनगणं लब्धा । धनशब्दात् गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह-तृन्नन्त: मेतदिति । तथाच 'न लोक' इति निषेधान्न षष्ठीति भावः । श्रन्नाण्यः । लब्धेत्यर्थे द्वितीयान्तादिति शेषः । वशं गतः । वशशब्दात् द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः । 'वश कान्तौ' । कान्तिरिच्छा । वशनं वशः । 'वशिरण्योरुपसंख्यानम्' इत्यप् । वशं इच्छां गतः प्राप्तः, इच्छाधीन इत्यर्थः । वशधातुः छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह - परेच्छानुसारीति । पदमस्मिन्दृश्यम् । प्रथमान्तात्पदशब्दात् दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तं प्रथमया विपरिण म्यते । मूलमस्यावहिं । श्राबणमिति । उत्पादनमित्यर्थः । उपसर्गवशात् 'बृहू उद्यमने इति धातोरुत्पाटने वृत्तिः । मूल्या मुद्रा इति । मूलतः उत्पाटनीया इत्यर्थः । संज्ञायां
1
For Private and Personal Use Only