________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
~
~
८०४
सिद्धान्तकौमुदी [तद्धिते प्राग्घितीय% 3A रथं वहति रथ्यः । युग्यः । वत्साना दमनकाले स्कन्धे यत्काष्ठमासज्यते स प्रासङ्गः। तं वहति प्रासजयः । (१६२८) धुरो यड्ढको ४।४७७ ॥ "हलि च' ( सू ३५४ ) इति दोघे प्राप्ते । (१६२६) न भकुछराम् ॥२॥ ७६ ॥ भस्य कुर्छरोश्चोपधायाः दीर्घो न स्यात् । धुर्यः-धौरेयः । (१६३०) खः सर्वधुरात् ४।४।७८ ॥ सर्वधुरां वहतीति सर्वधुरीणः । (१६३१ ) एकधुराल्लुक्च ४४७॥ एकधुरं वहति एकधुरीणः-एकधुरः । ( १६३२) शकटादण ४४०॥ शकटं वहति शाकटो गौः । (१६३३ ) हलसी. राहक्४|४|१॥ हलं वहति हालिकः। सैरिकः । (१६३४)संज्ञायां जन्या ४॥४२॥ जनी वधूः । तो वहन्ति प्रापयन्ति जन्याः । (१६३५) प्रासङ्ग इति त्रयात् यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अश्वादिस्कन्धेषु तिर्यक् यत् काष्ठमीषत्प्रोतमासज्यते तद्यगम् । तद्वहतीत्यर्थः । दमनकाले इति । रथा. दिवहने सुशिक्षितावश्वौ नियुज्य तत्स्कन्धवाह्ययुगे ययुगान्तरमासज्य तस्मिन्नशि. क्षिता अश्वादयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः । 'प्रासङ्गो ना युगा. युगे' इत्यमरः । धुरो यड्ढको । धुशब्दाद्वितीयान्तात् वहतीत्यर्थ यत् ढक् च स्यादित्यर्थः । यड्ढकमाविति पाठान्तरम् । हलि चेतीति । 'धुवो हिंसायाम्। भ्राजभास' इति कि । राल्लोपः' इति लोपः। अश्वादिस्कन्धवाह्यप्रदेशो युगावयवो धूः । धुर शब्दात् यति 'हलि च' इति दीघे प्राप्ते सतीत्यर्थः । न भकुर्छ राम् । 'वोरुपधाया" इत्यतः उपधाया इति दीर्घ इति चानुवर्तते । तदाह-भस्येत्यादिना। 'धूर्व हे धुर्यधौरे. यधुरीणाः इत्यमरः । खः सर्वधुरात् । सर्वा धूः सर्वधुरा 'पूर्वकाल' इति तत्पुरुषः । 'ऋक्पू:' इति समासान्तः । 'परवल्लिङ्गम्। इति स्त्रीत्वाट्टाप । इह तु शब्दस्वरूपापे. क्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वधुराशब्दात् वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः । स तु सर्वधुरीगो यो भवेत् सर्वधुरावहः' इत्य. मरः । एकधुराल्लुक च। एकधुराशब्दात् द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पक्षे लुगित्यर्थः । एकधुरीणः-एकधुरः इति । एकधुरां वहतीत्यर्थः । शकटादण् । द्वितीयान्ता. च्छकटशब्दात् वहतीत्यर्थे अण् स्यादित्यर्थः । यतोऽपवादः । हलसीराटठक् । आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः । सज्ञायां जन्याः। जनीशब्दात् द्वितीयान्तात् वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनीवधूरिति । जायतेऽस्यां गर्भ इत्यर्थे जनिघसिभ्यामिति जनधातोः इणि 'जनिवध्योश्च' इति वृद्धिप्रतिषेधे 'कृदिकारात् इति डीषि जनीशब्दस्य निष्पत्तेरिति भावः। 'समा स्नुषाजनीवध्वः' इत्यमरः । वहन्तीत्यस्य विवरणं प्रापयन्तीति । वरगृहमिति शेषः। जन्या इति । जामातुर्वयस्या
For Private and Personal Use Only