________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३१ ]
बालमनोरमासहिता ।
कठिनिकः । वंशाः वेणवः कठिनाः यस्मिन्देशे स वंशकठिनः । तस्मिन्देशे या क्रिया यथा अनुष्ठेयातां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । (१६२४) निकटे वसति ४|४|७३ ॥ नैकटिको भिक्षुः । ( १६२५ ) आवसथात् ष्ठलू ४|४|७४ || आवसथे वसति आवसथिकः । षित्वान्छीष् । आवसथिको । 'आकर्षात्पर्यादेर्भस्वादिभ्यः कुसीदसूत्राच ।
८०३
वा० ).
आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥' ( श्लो० ( वा २९५५ ) षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ इति तद्धिते ठमधिकारप्रकरणम् ।
अथ तद्विते प्राग्घितीयप्रकरणम् ॥ ३१ ॥
( १६२६ ) प्राग्धिताद्यत् ४।४।७५ ॥ ' तस्मै हितम्' ( सू १६६५ ) इत्यतः प्राग्यदधिक्रियते । ( १६२७ ) तद्वहति रथयुगप्रासङ्गम् ४|४|७६ ॥
त्यर्थः । वंशकठिनशब्दं विवृणोति - वंशा इति । व्यवहरणम् उचितक्रिया । तदाहयस्मिन्देशे इति । प्रस्तारसंस्थानशब्दौ अवयवसन्निवेशपर्यायौ । निकटे वसति । अस्मि नथें सप्तम्यन्तान्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शाखमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् । श्रवसथात्ष्ठलू । तत्र वसतीत्यर्थे आवसथात् सप्तम्यन्तात् पुलि. त्यर्थः । आवसथं गृहम् । पित्वं ङीषर्थम् । तदाह - श्रावसथिकीति । श्राकर्षादित्यादि । लोकवार्तिकमिदम्- 'प्राग्वहतेष्टक' इत्यादौ ठगिति वा ठगिति छेद इति संशयनिवृत्त्यर्थम् ' माकर्षात्लू' इति सूत्रभाष्ये पठितम् । तत्र आकर्षादित्यनेन 'माकर्षाष्टलू' इति सूत्रं विवक्षितम् । पर्यादिभ्यः इत्यनेन 'पर्पादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । भवादिभ्यः इत्यनेन 'भस्त्रादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेन 'कुसीददशैकादशात् ष्ठन्ष्टचौ' इति सूत्रं विवक्षितम् । आवसथादित्यनेन 'आवसथात् एल्' इति सूत्रं विवक्षितम् । किसरादेरित्यनेन 'किसरादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकार एतैः सूत्रैविहिताः षट् प्रत्ययाः षित इत्यर्थः । ननु 'कुसीद' इति सूत्रे प्रत्ययद्वयविधानात् एतत्सूत्रषट्कविहिताः सप्त प्रत्ययाः लभ्यन्त इति षट् षित इति कथमित्यत आह - षडितीति । षडित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । इति तद्धिते प्राग्वहतीयप्रकरणम् ॥
अथ प्राग्घितीयप्रकरणं निरूप्यते - प्राग्धितायत् । हितशब्दः तद्वटित सूत्रपरः । तदाह - तस्मै हितमिति । तद्वद्दति रथ । रथादि वहतीत्यर्थं द्वितीयान्तात् रथ युग
For Private and Personal Use Only