________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते प्राग्वहतीय
न्यस्य द्वादशान्यिकः । द्वादशापपाठाः अस्य जाता इत्यर्थः । ( १६१६ ) हितं भक्षाः ४ |४| ६५॥ अपूपभक्षणं हितमस्मै आपूपिकः । ( १११७ ) तदस्मै दी यते नियुक्तम् ४|४|६६ ॥ अग्रभोजनं नियुक्तं दीयते अस्मै आप्रभोजनिकः । ( १६१८ ) श्राणामालोदनाट्टिन् ४|४|६७ ॥ श्राणा नियुक्तं दीयतेऽस्स्मै श्राणिकः । श्राणिकी। मांसौदनग्रहणं सङ्घातविगृहीतार्थम् । मांसौदनिक:मांसिकः-ओदनिकः । ( १६१६ ) भक्तादणन्यतरस्योम् ४|४|६८ ॥ पक्षे ठक् । भक्तमस्मै नियतं दीयते भाक्तः- भाक्तिकः । ( १६२० ) तत्र नियुक्तः ४|४|१६|| आकरे नियुक्तः आकरिकः । ( १६२१) अगारान्ताट्ठन् ४|४| ७० ॥ देवागारे नियुक्तो देवागारिकः । ( १६२२ ) अध्यायिन्यदेश कालात् ४|४|१ || निषिद्धदेश कालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते इमाशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । ( १६२३ ) कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ४।४।७२ ॥ तत्र इत्येव । वंशकठिने व्यवहरति वांश
प्राग्विषये इति । द्वादशान्यिक इति । 'तद्धितार्थ' इति समासः । एवं त्रयोदशान्यिकः । नित्वादादिवृद्धिः । हितं भक्षाः । तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुर्थ्या विपरिणम्यते, हितयोगात् । तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात् यत् हितं भक्षाश्चेत् ते स्युरित्यर्थः । संस्कृतं भक्षाः इतिवद्वयाख्येयम् । अपूपभक्षयमिति । अनेन अपूपशब्दः अपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थं तु न ठकू, अभिधानस्वा भाव्यादिति भावः ।
तदस्मै दीयते नियुक्तम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः । नियुक्तमिति पाठान्तरम् नियतमित्यर्थः । श्राणामांस । तदस्मै दीयते नियतमित्येव । श्राणा यवागूः । 'यवागूरु ष्णिका श्राणा विलेपी तरला च सा' इत्यमरः । टित्वं ङीबर्धम् । तदाहश्राणिकीति । सङ्घातविगृतार्थमिति । ठकैव सिद्धे ओदनिक इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तर विधानमिति भावः । भक्तादणन्यतरस्याम् । तदस्मै दीयते नियतमित्येव ।
I
तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः । अधिकृतः । संरक्षणादा प्रेरित इति यावत् । आकरिक इति । आकरः रत्नाद्युद्भवस्थानम् । श्रगारातान् । तत्र नियुक्त इत्येव । नित्वान्नादिवृद्धिः । तदाह - देवागारिक इति । अध्यायिन्यदेशकालात् । निषिद्धेति । अदेशकालेत्यत्र नञ् निषिद्धे वर्तत इति भावः । श्माशानिकः । चातुर्दशिक इति । देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः । कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यः ठगि - -
1
1
For Private and Personal Use Only