________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
सिद्धान्तकौमुदी
प्रकृतिभाव
इति भाष्ये स्थितम् । चक्रि अत्र-चक्रयत्र । ‘पदान्ताः' इति किम् । गौर्यो । 'न समासे' (वा ३६८४ ) । वाप्यश्वः । 'सिति च' (वा ३६८४ )। पार्वम् ॥ (१२) ऋत्यकः ६।१।१२८॥ ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः-ब्रह्मर्षिः ।
. भाष्यकारमतमाह- अत्र हस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य हस्वस्य यनिवृत्त्यर्थः स इति वाच्यम् , हस्वविधिसाम•देव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थचकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः। चक्रि अत्रेति हस्वसमुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्रयत्रेति रूपम्। नचात्र ककारस्य 'रुको संयोगाद्योरिति लोपः शङ्कयः, अचः परस्मिन्निति यणः स्थानिवत्त्वेन अच्त्वेन पदान्तसंयोगाभावात् । नच पूर्वत्रासिद्धे न स्थानिवदिति तनिषेधः शङ्कयः, तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशा. कलविधिन भवतीत्यर्थः । वाप्यश्व इति । वाप्यामश्च इति विग्रहः । शौण्डादेराकृतिगणत्वात् सुप्सुपेति वा समासः । सिति च। सकारः इत् यस्य सः सित् , तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पामिति । पशुपास्थि । पर्शनां समूहः पार्व. म् । 'पर्वा णस् वक्तव्यः इतिणस् । आदिवृद्धिः। यणादेशः। अत्र पाशु अ इति स्थिते उक्त: शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात् । 'सिति चेति पदत्वेन भत्वबाधात् । अचो णितीति वृद्धिरपि न भवति । आदिवृद्धया तद्वा. धात् । तथाच मूलकारो वक्ष्यति। 'आदिवृद्धिरन्त्योपधावृद्धी बाधते' इति । अत्र 'सिन्नित्यसमासयोः शाकलप्रतिषेधः' इति वार्तिकम् । तदिह द्विधा विभज्य व्याख्यातम् । नचैवं सति वाप्यश्व इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिक. त्वादिति वाच्यम् , भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्। - ऋत्यकः । अकः इति षष्ठी। शाकल्यस्य हस्वश्चेत्यनुवर्तते । असवर्ण इति निवृत्तम् । एङः पदान्तादित्यतः पदान्तादित्यनुवर्तते । तच्च प्रष्ट्यन्ततया विपरिणम्यते । ततः पदान्तस्य अकः ऋति हस्वो वा स्यादित्येकं वाक्यं सम्पद्यते । चकारात् प्रकृ. त्येत्यनुकृष्यते । उक्तो हस्वः प्रकृत्या अवतिष्ठत इति द्वितीयं वाक्यं सम्पद्यते तदाहऋति परे अकः प्राग्वदिति । ब्रह्मऋषिरिति । ब्रह्मा ऋषिरिति स्थिते आकारस्य हस्वः प्रकृतिभावश्च । ततश्च आद्गुण इति रपरःअकारो न भवति । अत्र आकारस्य इक्त्वाभावादिकोऽसवणे इत्यप्राप्ते इदं वचनम् । ब्रह्मर्षिरिति । उक्तहस्वसमुच्चितप्रकृतिभावाभावपक्षे आद्गुण इति अकारः। रपरत्वम् । 'ऋत्यस्या हत्येव तु न सूत्रितम् ।
For Private and Personal Use Only