________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Goo
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते प्राग्वतीय
चिनः । ( १६०४ ) : शलालुनोऽन्यतरस्याम् ४|४|१५४॥ छन् स्यात्, पक्षे ठक् । शलालुकः —— शलालुकी । शालालुकः - शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः । ( १६०५ ) शिल्पम् ४।४।५५ ॥ मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । ( १६०६ ) मड्डुकझर्झरादणन्यतरस्याम् ४|४|५६ ॥ मड्डुकवादनं शि. रुपमस्य माड्डुकिकः । झार्झर : - झार्झरिक: । ( १६०७ ) प्रहरणम् ४ | ४|५७ ॥ तदस्य इत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः । ( १६०८ ) परश्वघाटुश्च ४|४|५८ ॥ पारश्वधिकः । ( १६०६ ) शक्तियष्टयोरीककू ४|४| ४६॥ शाक्तीकः । याष्टीकः । ( १६१० ) श्रस्ति नास्ति दिष्टं मतिः ४|४| ६० ॥ तदस्य इत्येव । अस्ति परलोकः इत्येवं मतिर्यस्य सः आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः । ( १६११ ) शीलम् ४|४|६१॥ अपूपभक्षणं शोलमस्य आपूपिकः । ( १६१२) छत्रादिभ्यो णः ष्ठन्निति च्छेदः । तदाह - विश्वान्डोषिति । शलालुनोऽन्यतरस्याम् । इन्निति शेषः । तदस्य प्रण्यमित्येव । शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । पित्वस्य फलमाह - शलालुकीति । शिल्पम् । तदस्य शिल्पमित्यर्थे प्रथमान्तात् ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु मार्दङ्गिकः इत्युदाहरणं वक्ष्यति । तत्र मृदङ्ग शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वासम्भवात् तत्राह - मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयकः इति भावः । मड्डुकझर्झरात् । तदस्य शिल्पमित्येव । पक्षे ठक् । मडडुकझर्झरौ वाद्यविशेषौ
1
प्रहरणम् । तदस्येत्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रहियतेऽनेनेति प्रहरणम्, आयुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः । परश्वधाट्ठञ् च । तदस्य प्रहरणमित्येव । चात् ठक् । 'परशुश्च परश्वधः' इत्यमरः । शक्तियष्टयोरीककू । शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक स्यादित्यर्थः । अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्मात् नास्तीत्यस्मात् दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः । 'दैवं दिष्टम्' इत्यमरः । शीलम् । अस्येत्यर्थं शोलवाचिनः प्रथमान्ताट्ठगित्यर्थः । शील स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः । छत्रादिभ्यो यः । एभ्यः प्रथमान्तेभ्यः अस्य शालमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छ शीलमलय छात्रः इत्युदाहरणं वक्ष्यति । तत्र म्रस्य शीलत्वानुपपत्तेः छत्त्रपदं गुरुदोषा
For Private and Personal Use Only