________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी [तद्धिते प्राग्वहतीय
न्धिकः। (१५८७) माथोत्तरपदपदव्यनुपदं धावति ॥४॥३७॥ दण्डाकारो मायः पन्थाः दण्डमाथः। दण्डमाथं धावति दाण्डमाथिकः । पादविकः । भानुपदिकः । (१५८८) प्राक्रन्दा च ४४॥३८॥ अस्मास्यात् , चा ठ्ठ धावतीत्यर्थे । माकन्दं दुःखिना रोदनस्थानं धावति आकन्दिकः । (१५८४) पदोत्तरपदं गृह्णाति ४।४।३६॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः । ( १५४० ) प्रतिकण्ठार्थललामं च ४।४।४०॥ एभ्यो गृह्णात्यर्थे ठक्स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः । ( १५९१) धर्म चरति ॥४॥४॥ धार्मिकः । 'अधर्माच्चेति वक्तव्यम्' (वा २९६६)। आप. मिकः । (१५४२) प्रतिपथमेति ठंश्च ४।४।४२॥ प्रतिपथमेति प्रतिपथिकः । प्रातिपथिकः । (१५६३) समवायान्समवैति ४४४३॥ सामवायिकः । सामूहिकः । (१५.४) परिषदो ण्यः ४४४४। परिषदं समवैति पारिसमासो वेत्यपि बोध्यम् । उभयथापि क्रियाविशेषणत्वात् द्वितीयान्तत्वम् । निपातनात् पन्थादेश इति । नेदं प्रत्ययसन्नियोगेन निपातनम् । किन्तु ततोऽन्यत्रापि परिपन्थशब्दोऽस्ति । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः । इदमेवा. भिप्रेत्य विग्रहं दर्शयति-परिपन्थं तिष्ठतीति । __ माथोत्तर । माथोत्तरपद, पदवी, अनुपद एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे उगि. त्यर्थः । माथपदं व्याचष्टे-माथः पन्था इति । मथ्यते गन्तृभिराहन्यते इति व्युत्पत्तेरिति भावः । दण्डमाथ इति । शाकपार्थिवादिः। पन्थानं धावतीति धावतेर्गत्यर्थः त्वात् सकर्मकत्वम् । पादविक इति । पदवी धावतीति विग्रहः । श्रानुपदिक इति । अनुपदं धावतीति विग्रहः। आक्रन्दाठञ् च । अस्मादिति। आक्रन्दशब्दाद्वितीयान्तादित्यर्थः । आक्रन्दन्ति अस्मिन्नित्याक्रन्दः । तदाह-प्राक्रन्दो दुःखिना रोदनस्थानमिति । पदोत्तरपदम् । पदशब्दः उत्तरपदं यस्य तस्मात् द्वितीयान्तात् गृह्णातीत्यर्थे ठक् स्यादित्यर्थः । प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम इत्येभ्य इत्यर्थः ।
आर्थिक इति । अर्थ गृह्णातीत्यर्थः। लालामिक इति । ललाम चिह्न तगृहातीत्यर्थः । 'लिङ्ग ललामं च ललाम च' इत्यमरः । धर्म चरति । चरतीत्यर्थे द्वितीयान्तात् धर्मशब्दागित्यर्थः । अधर्माच्चेतीति । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्ताग्रहणादप्रा आरम्भः। प्रतिपथमेति ठंश्च । प्रतिमथमित्यव्ययीभावात् एतीत्यर्थे ठन् ठक् च स्यादित्यर्थः। प्रतिमथमिति 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'ऋक्पूः' इति समासान्तः। समवायान् समवैति । द्वितीयान्तेभ्यः सम. वायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । सम.
For Private and Personal Use Only