________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६६
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः । (१५७) परिमुखं च
४२६॥ परिमुखं वर्तते पारिमुखिकः । चात् पारिपाश्विकः। (१५८०) प्रयच्छति गह्यम् ४।४।३०॥ द्विगुणार्थ द्रव्यं द्विगुणं, तत्प्रयच्छति द्वैगुणिकः । गुणिकः वृद्धधुषिभावो वक्तव्यः' (वा २९६५)। वाईषिकः । (१५१) कुसीददशैकादशाष्ठन्ष्टचौ ४।४।३१॥ गार्थाभ्यामाभ्यामेती- स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिः, तदर्थ द्रव्यं कुसीदं, तत्प्रयच्छतीति कुसीदिकः-कुसी. दिकी। एकादशार्थत्वादेकादश ते च ते वस्तुतो दश चेति विग्रहेऽकारः समा. सान्त इहैव सूत्रे निपात्यते । दशैकादशिक:-दशैकादशिको । दर्शकादशान्प्र. यच्छतीत्युत्तमणे एवेहापि तद्धितार्थः । (१५८२) उञ्छति ।।४।३२॥ नाभिनिवेष्टव्यम् । परिमुखं च । अस्मादूद्वितीयान्तात् वर्तते इत्यथें ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्श्वमित्यस्मादपि उकि पारिपाश्विक इति भवतीत्यर्थः। पारिमुखिक इत्यस्य यतो यतः स्वामिनो मुखं तत्र वर्तत इत्यर्थः । एवं पारिपाश्विकः।
प्रयच्छति गर्यम् । तदिति द्वितीयान्तमनुवर्तते। गडं प्रयच्छतीत्यर्थे द्वितीया. न्तागित्यर्थः । द्विगुणार्थ द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुण. शब्देन द्विगुणार्थ द्रव्यं विवक्षितमित्यर्थः । तस्प्रयच्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः । 'अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धक:' इत्यादिधर्मशास्त्रविरुद्धत्वादिह गीमिति भावः । वृद्धेरिति । वृद्धिशब्दात् उक्तार्थे ठकि प्रकृतेधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धषिक इति । वृद्ध्यर्थे द्रव्यं वृद्धिः, तत्प्रयच्छतीत्यथें वृद्धिशब्दात् ठकः इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः । 'वृद्धगजीवस्तु वाधुषिः' इति तु प्रमाद एव । कुसीद । गाभ्यामिति । कुसीद, दशैकादश आभ्यां द्वितीयान्ताभ्यां गार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात टन्ष्टचौ स्त इत्यर्थः। षित्त्वम् डीषर्थमित्याह-कुसोदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ठचप्रकृति दशैकादशशब्द व्युत्पादयति-एकादशार्थत्वादित्यादिना। यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति/समयं कृत्वा दश निष्काः ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्काः एकादशार्थत्वात् एकादशशब्देन उपच. यन्ते । ततश्च एकादश च ते दश चेति कर्मधारये 'सङ्ख्याया अल्पीयस्याः' इति दशनशब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशाः इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्कानधिकान् ग्रहीतु दश निष्कान् अधमर्णायः प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति-दशैकादशान
For Private and Personal Use Only