________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
७६५
याचितेन निर्वृत्तं याचितकम् । (१५७२) संसृष्टे ४।४।२२॥ दध्ना संसृष्टं दाधिकम् । ( १५७३) चूर्णादिनि ४।४।२३॥ चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः । (१५७४) लवणाल्लुक ४॥४॥२४॥ लवणेन संसृष्टो लवणः सूपः। लवणं शाकम् । (१५७५) मुद्गादण ४॥४॥२५॥ मौद्ग ओदनः । (१५७६) ग्यअनरुपसिक्ते ४।४।२६॥ ठक् । दध्ना उपसिक्तं दाधिकम् । (१५७७) भोजःसहोऽम्भसा वर्तते ४।४।२ ॥ भोजसा वर्तते औजसिकः शूरः। साहसिकश्चौरः । आम्भसिको मत्स्यः। (५७% ) तत्प्रत्यनुपूर्वमीपतो. मकूलम् ४४८॥ द्वितीयान्तादस्माद्वर्तते इत्यस्मिन्नर्थे ठक्स्यात् । क्रियावि. शेषणत्वाद्वितीया। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः । प्रातिलोमिकः । 'उदीचां माडो व्यतिहारे' इति क्त्वाप्रत्यये गतिसमासे ल्यपि 'मयतेरिदन्यतरस्याम्' इति इत्त्वे 'हस्वस्य पिति' इति तुगागमे अपमित्येत्यव्ययम् , 'स्वातोसुन्कसुनः" इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृती. यान्तात् कक कन् च यथासङ्गन्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वासम्भ. वात् प्रथमान्तादिति लभ्यते । संसृष्टे । संसृष्टमित्यर्थे तृतीयान्तात् ठक् इत्यर्थः । चूर्णादिनिः । संसृष्टमित्यर्थे तृतीयान्तादिति शेषः । लवणाल्लुक् । पूर्वसूत्रविहितस्येति शेषः । मुद्गादण् । तेन संसृष्टमित्यर्थे तृतीयान्तादिति शेषः । मौद्ग मोदन इति । मुद्गैः संसृष्ट इत्यर्थः । व्यानरुपसिक्ते। उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यः उगित्यर्थः । सेचनेन मृतकरणमुपसेकः । संसृष्ट इत्येव सिद्ध नियमार्थ सूत्रम्-व्या. नवाचिभ्या उपसिक्त एवेति । तेनेह न, सूपेन संसृष्टा स्थाली ।
ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस् , अम्भस् एभ्यः तृतीयान्ते. भ्यः ठक स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः। साहसिक इति । सहसा प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः। प्राम्भसिक इति । अम्भसा हेतुना सञ्चारे व्याप्रियत इत्यर्थः । तत्प्रत्यनुपूर्व । तदिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्यः ईपलोमकूलशब्देभ्यः वर्तते इत्यर्थे ठक् स्या. दित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात् कथं द्वितीयेत्यत आह-क्रियाविशेषणत्वादिति । इदञ्च कारकनिरूपणे निरूपितम् । 'क्रियाविशेषणानां प्रथमान्तत्वमेव' इति तु शब्देन्दुशेखरे। प्रतीपमिति । प्रतिगताः आपो यस्मिनिति बहुव्रीहिः । 'ऋक्पू:' इत्यकारः समासान्तः । 'द्वयन्तरुपसर्गभ्योऽप ईत्' इति ईत्त्वम् । अनुगताः आपो यस्मिन् तदन्वीपम् । 'ऊदनोदेशे इत्यूत्त्वं तु न, अदेशस्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ। अवयवार्थेषु तु
For Private and Personal Use Only