________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६४
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
-
धीयः-आयुधिकः । (१५.५) हरत्युत्सङ्गादिभ्यः ४।४।२५॥ उत्सङ्गेन हरत्योत्सनिकः । (१५६६) भस्त्रादिभ्यः ष्ठन् ४।४।१६॥ भत्रया हरति भस्त्रिकः। विश्वात् , भस्त्रिकी। (१५६७) विभाषा विवधात् ४।४।१७॥ विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वी. वधादपि छन् । वीवधिकः, वीवधिको । विवधवीवधशब्दौ उभयतो पद्धशिक्ये स्कन्धवाद्ये काष्टे वर्तेते। (१५६८) अण कुटिलिकायाः ४४१८॥ कटिलिका व्याधाना गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः करिश्च । (१५६९) निवृत्तेऽक्षता. दिभ्यः ४४॥१६॥ अक्षयूतेन निवृत्तमाक्षतिक वैरम् । (१५७० ) मिन. त्यम् ४४॥२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृयीयान्तानिवृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पवित्रमम् । 'भावप्रत्ययान्तादिमन्वक्तव्यः' ( वा २९५९) पाकेन निवृत्तं पाकिमम् । त्यागिमम् । (१५७१) अपमित्ययाचिताभ्यां कक्कनो ४४॥२२॥ अपमित्येति स्यबन्तम् । अपमित्य निर्वृत्तमापमित्यकम् । धाच्छ च । जीवतीत्यर्थे तृतीयान्तात् मायुधशब्दात् छः स्यात् ठन् चेत्यर्थः । हरत्युत्स. गादिभ्यः।हरतीत्यर्थे तृतीयान्तेभ्यः सत्सङ्गादिभ्यः ठक् स्यादित्यर्थः । भस्त्रादिभ्यः ष्ठन् । निति छेदः । हरतीत्यर्थे तृतीयान्तेम्यो भस्वादिभ्यः छन् स्यादित्यर्थः । षित्वादिति । छीष् इति शेषः। विभाषा विवधात् । हरतीत्यर्थे तृतोयान्तात् निति शेषः । अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात् कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दशापरनामधेयं, तदपि कुटिलिकेत्यर्थः । निर्वृत्तेऽक्षयूतादिभ्यः। निर्वृत्तमित्यर्थे तृतीयान्ते. भ्योऽधूतादिभ्यः ठगित्यर्थः। ओमम्नित्यम् । तेन निवृत्तमित्यर्थे 'ड्वितः त्रिः' इति त्रिप्रत्ययान्तानित्यं मप्प्रत्ययः स्यादित्यर्थः । 'समर्थानां प्रथमाद्वा' इति महाविकल्पनिवृत्त्यर्थ नित्यग्रहणम् । ततश्च अस्मिन्नथें मप्प्रत्ययं विना त्रिप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम् । एवं चात्र अस्वपदविग्रहं दर्शयति-कृत्या निवृत्तमिति । अन विग्रहवाक्ये 'स्त्रियां क्तिन्' इति क्तिनन्तोऽयं कृतिशब्दः । कृत्रिममिति । 'दुकृञ् करणे इति धातोः 'डिवतः त्रिः' इति त्रिप्रत्ययान्तान्मप। पत्रिममिति । पक्त्या निर्वृत्तमित्यस्वपदविग्रहः । 'दुपयष् पाके' इत्यस्मास्क्त्रिप्रत्ययान्तान्मप् । इमन्व. क्तव्य इति । निर्वृत्तमित्यर्थे तृतीयान्तादिति शेषः । अत्र नित्यमिति न सम्बध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति-पाकेन निवृत्तमिति । .. अपमित्ययाचिताभ्याम् । ल्यबन्तमिति । 'मे प्रणिदाने इत्यस्मात् विनिमयार्थकात
For Private and Personal Use Only