________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०.].
बालमनोरमासहिता ।
च ४|४|११ ॥ चाष्ठन् । ( १५६० ) श्वादेरित्रि ७ ३८ ॥ ऐज्न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वार्दष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् । 'इकारादाविति वाच्यम्' ( वा ४५१२ ) । श्वगणेन चरति श्वागणिक:- श्वागणिकी श्वगणिकःश्वगणिकी । ( १५६१ ) पदान्तस्यान्यतरस्याम् ७१३॥६॥ श्वादेरङ्गस्य पदशब्दान्तस्यैज् वा । श्वापदस्येदं श्वापदम् - शौवापदम् । (१५६२ ) वेतनादिभ्यो जीवति ४|४|१६ ॥ वेतनेन जीवति वैतनिकः । धानुष्कः । (१५६३) वस्नक्रयविक्रयाटून् ४|४|१३|| वस्नेन मूल्येन जीवति वास्निकः क्रमविक्रयप्रहणं · सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः क्रयिकः - विक्रयिकः । ( १५६४) मायुधाच्छ च ४|४|१४|| चाट्ठन् । आयुधेन जीवति आयुकवन्शब्दस्य द्वारादित्वादैजागमे प्राप्ते । श्वादेरिञि । 'न कर्मव्यतिहारे' इत्यतो नेस्यनुवर्तते । अङ्गस्येत्यधिकृतम् । वन्शब्दः आदिर्यस्येति विग्रहः । त्रन्शब्द पूर्वपदस्याङ्गस्य इजि परे नैजागम इत्यर्थः । श्वाभस्त्रिरिति । अत इञ् । श्वादंष्ट्रिरिति । खर्दष्ट्रस्यापत्यमित्यर्थः । ननु वन्शब्द एव द्वारादौ पठ्यते नतु श्वभस्त्रशब्दः । ततश्व तस्य द्वारादित्वाभावादैजागमप्रसक्तिरेव नेत्यत आह- तदादिविधाविति । द्वारादिगणेश्वशब्दस्य पाठेऽपि अस्मादेव प्रतिषेधात् श्वशब्दपूर्व कल्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु वहनस्येदं शौवहनं नाम नगरम् । ननु प्रकृते saraण इभावात्कथमयं निषेध इत्यत आह-इकारादाविति वाच्यमिति । इजीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इजि तु व्यपदेशिवत्वेन इकारादित्वम् । श्वागिणक इति । ठञि आदिवृद्धिः । श्वगणिक इति । ष्ठनि रूपम् । श्वगणिकीति । ठञ न्तात् 'टिड्ढाणद्वयसज्दघ्नम्मात्रच्तयष्ठक्ठञ्कष्करपः" इति ङीप् । श्वगणिति । वित्त्वात् ङीष् । प्रसङ्गादाह - पदान्तस्यान्यतरस्याम् । 'श्वादेरिजि' इत्यस्मादुत्तरं सूत्रमिदम् । पदं पदशब्दः अन्तो यस्येति विग्रहः । तदाह - पदशब्दान्तस्येति । ऐज्वेति । निषेधविकल्पे सति विधिविकल्पः फलित इति भावः । श्वापदस्येति । शुनः पदमिव पदं यस्येति विग्रहः । 'शुनो दन्तदंष्ट्रा' इत्यादिना दीर्घः । शौवापदमिति । 'तस्येदम्' इत्यण् । 'वृद्धाच्छः' इति तु न, अनभिधानादित्याहुः । अन्ये तु श्वपुच्छवहीभावे अणमाहुः ।
७६३
वेतनादिभ्यो जीवति । जीवतीत्यर्थे तृतीयान्तेभ्यः ठमिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् । वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्ना - दिभ्यः ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थमिति । व्याख्यानादिति भावः । आयु.
For Private and Personal Use Only