________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४२
सिद्धान्तकौमुदी
[तद्धिते प्राग्वहतीय
जयति जितम् ४।४।२॥ अक्षर्दीव्यति आक्षिकः । अभ्रया खनति आधिकः । अर्जयति माक्षिकः । अर्जितमाक्षिकम् । (१५५१ ) संस्कृतम् ४॥४॥३॥ दना संस्कृतं दाधिकम् । मारीचिकम् । (१५५२) कुलत्थकोपधादण ४।४।४॥ ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैन्तिणीकम् । (१५५३) तरति ४४५॥ उडुपेन तरति औडुपिकः। (१५५४) गोपुच्छाञ् ४४६॥ गौपुच्छिकः । (१५५५ ) नौद्यचष्ठन् ४।४।७॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । (१५५६) चरति ४४८॥ तृतीयान्ताद्गच्छतिभक्षयतीत्यर्थयोष्ठकस्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः । (१५५७) आकर्षाष्ठल् ४४॥४॥ आकर्षो निकषोपलः । आकषात् इति पाठान्तरम् । तेन चरति आकर्षिकः । षित्त्वान्छो छ । आकर्षिकी । (१५५८) पर्यादिभ्यः ष्ठन् ४।४।१०॥ पण चरति पपिकः पर्पिको। येन पीठेन पनवश्चरन्ति स पर्पः । अश्विकः । रथिकः। (१५५) श्वगणाज उगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो गुरुस्त्री। तेन दीव्यति खनति जयति जितम् । तेन दीव्यति, तेन खनति तेन जयति, तेन जितम् इति विग्रहेषु तृतीयान्ताहगित्यर्थः । अनिः कुद्दालः । देवदत्तेन जितमित्यत्र तु न ठक् । करणतृतीयान्तादेव तद्विधेः। संस्कृतम् । तेनेत्येव । संस्कृतमित्यर्थे तृतीयान्तगित्यर्थः। 'संस्कृतं भक्षाः' इत्यत्र तु सप्त म्यन्तादणादिविधिः । मारीचिकमिति। मरीचिभिः संस्कृतमित्यर्थः। कुलत्थकोपधा. दण् । संस्कृतमित्यर्थे तृतीयान्तादिति शेषः । तैन्तिणीकमिति । तिन्तिणीकेन संस्कृत. मित्यर्थः। तरति । तरतीत्यर्थे तृतीयान्तागित्यर्थः । गोपुच्छार्छन् । तरतीत्यर्थं तृतीयान्तादिति शेषः । नौद्वय चष्ठन् । उनिति च्छेदः । ष्टुत्वकृतः सस्य षकारः । तर तीत्यर्थे नौशब्दात् द्वय चश्च तृतीयान्तात् ठनित्यर्थः । नाविक इति । नावा तरती. त्यर्थः । घटिक इति । घटेन तरतीत्यर्थः। बाहुका स्त्रीति । उकः परत्वात् ठस्य कः । अदन्तात्वाहा।
चरति । गच्छति भक्षयतीति । 'चर गतिभक्षणयो। इति चरधातोरर्थद्वये वृत्तरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः। आकर्षात् ल । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात ष्ठलित्यर्थः । पर्पादिभ्यः ष्ठन् । छन् इति च्छेदः । वरती. त्यर्थे तृतीयान्तेभ्य इति शेषः। पित्त्वं डीपर्थमित्याह-पपिंकीति । अश्विक इति । अश्वेन चरतीत्यर्थः । श्वगणाठन च । उक्तविषये इति शेषः । श्वगणशब्दतृतीया. न्ताच्चरतात्यर्थे उनष्ठन् च स्यादित्यर्थः । वागणिक इत्युदाहरणं वक्ष्यति । तत्र
For Private and Personal Use Only