________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
-
M
य आह स माशब्दिकः। (१५४६) स्वागतादीनां च ७३७॥ ऐज्न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्यरिकः । स्वास्यापत्यं स्वाशिः । व्यास्यापत्यं व्याङ्गिः। व्यस्थापत्यं व्याडिः। व्यवहारेण चरति व्यावहारिकः। स्वपतौ साधु स्वापतेयम् । 'भाही प्रभूतादिभ्यः' (वा २९५२) प्रभूतमाह । प्राभूतिकः । पार्याप्तिकः । 'पृच्छतो सुस्नातादिभ्यः' (वा २९५३) 'सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । 'गच्छतौ परदारादिभ्यः' (वा २९५४ ) पारदारिकः । गौरुतल्पिकः । (१५५०) तेन दीव्यति खनति ब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति । 'मा शब्दं कार्षीः इत्याहेत्याधर्थे तद्वा. क्यावयवात् 'माशब्द' इत्यादिशब्दात् ठगिति यावत् । मा शब्दं कार्षीः इति य पाह स माशब्दिक इति । शब्दं मा कार्षीरित्यन्वयः । 'माङि लुङ्' इति लोडथे लुछ । 'न माल्योगे' इत्यडागमनिषेधः । शब्दं न कुरु इत्यर्थः । अत्र आहेति बेधात्वर्थव्यक्तवचनक्रिया प्रति मा शब्द का रिति वाक्यार्थः कर्म । तद्वाक्यैकदेशः माशब्देति समुदायः। तस्मानिर्विभक्तिकादयं प्रत्ययः। न हि माशब्देति समुदायाद्विभक्ति. रस्ति । एवञ्च माशब्देति समुदायाकि माशब्दिक इति रूपम् । 'मा शब्दः कारि इति पाठे तु कारीति कर्मणि लुङ् । शब्दो न कार्य इत्यर्थः । नच तदाहेत्यर्थे माश. कदादिभ्यः ठगिति यथाश्रुतम् अभ्युपगम्य माशब्दमाहेत्याउथें माशब्देत्यादिश. देभ्यो द्वितीयान्तेभ्यः ठगित्येव कुतो न व्याख्यायत इति वाच्यम् , एवं सति 'आहो प्रभूतादिभ्यः इत्युत्तरवातिकारभ्यवैयपित्तरिति भावः। स्वागतादिगणे स्वागत, स्वध्वर इति पठितम् , तत्र विशेषमाह-स्वागतादीनां च । 'न य्वाभ्यां पदा. न्साभ्यां पूर्वी तु ताभ्यामैच' इति प्रकरणे 'कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् । 'न स्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् इति प्राप्तः ऐज़ न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्यादेत्यर्थः । ___ अथ स्वागतादिगणशेषमुदाहरति-स्वङ्गस्येति। व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यस्येति । न विद्यते डो यस्य सः अडः विगतः अडः व्यडः । स्वापतेयमिति । 'पथ्यतिथिवसतिस्वपतेर्ड' द्वारादित्वादैच् प्राप्तो निषिध्यते । श्राहाविति । आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः तदिति पूर्ववार्तिकादनुवसते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाध्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति । तदित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यः ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । सुखशयजशब्द इति शेषः। ततश्च 'अनुशतिकादीनां च' इति पूर्वोत्तरपदयोरादिवृद्धिरिति मावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यः
For Private and Personal Use Only