________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३० ]
बालमनोरमासहिता ।
लक्याः फलमामलकम् । ( १५४२ ) लक्षादिभ्योऽण ४ | ३ | १६४ ॥ विधानसामर्थ्यान्न लुक् । प्लाक्षम् । ( १५४३ ) न्यग्रोधस्य च केवलस्य ७|३ | ५ || अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् । ( १५४४ ) जम्ब्वा वा ४ | ३ | १६५ ॥ जम्बूशब्दात्फलेऽण्वा स्यात् । जाम्बवम् । पक्षे ओरञ्, तस्य लुक्, जम्बु । ( १५४५) लुप् च ४।३।१६६ ॥ जम्ब्वाः फलप्रत्ययस्य लुब्वा स्यात् । 'लुपिं युक्तवत् -' ( सू १२९४ ) जम्ब्वाः फलं जम्बूः । ' फलपाकशुषामुपसङ्ख्यानम् ( वा २९४९ ) । व्रीहयः । मुद्राः | 'पुष्पमूलेषु बहुलम्' ( वा २९५० ) मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रह
उन्ह
विकारे गम्ये दुशब्दाद्वयप्रत्ययः स्यादित्यर्थः । फलें लुक् । आमलकमिति । फलितस्य वृक्षस्य फलमarat विकारश्च । तस्मिन्मयटो लुकि 'लुक्तद्धितलुकि' इति ङोषो लुक् ।
प्लक्षादिभ्योऽण । विकारे अवयवे चेति शेषः । तत्र शिग्रुकर्कन्धू शब्दयोरुवर्णान्तत्वादनि प्राप्ते प्लक्षम्यग्रोधादीनाम् अनुदात्तादित्वादनि प्राप्ते अण्विधिः । नन्वस्य फले अणो लुक् कुतो नेत्यत आह-विधानैति । न्यग्रोधस्य च केवलस्य । 'न य्वाभ्याम् इत्युत्तरसूत्रमिदम् । अस्येति । केवलस्य न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वम् । न्यक् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे यद्यपि 'न य्वाभ्याम्' इत्येव सिखम्, यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थं सूत्रम् । अव्युत्पतिपक्षे तु यकारस्य अपदान्तत्वात् विध्यर्थमेव । केवलस्य किम् । न्यग्रोधमूला: शालयः । जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अजो लुकि विशेष्यानुसारेण नपुंसकत्वात् ह्रस्व इति भावः । लुप् च । लुकैव सिद्धे लुब्विधेः फलमाह - लुपि युक्त • वदिति । जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्तवत्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वाः फलान्यपि जब्बूरेव । फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुषः, ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः । 'फले लुक्' इत्यस्यापवादः । ब्रीहय इति । व्रीह्माख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्राः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वम् नतु विशेष्यनिघ्नत्वम् । पुष्पमूलेषु । बहुलमिति । वार्तिकमिदम् । विकारा. वयवप्रत्ययस्य लुप् स्यादिति शेषः । पुष्पं मल्लिकेति । 'अथ द्वितीयं प्रागीषात्' इत्यवृत्तौ 'मादीनां च' इति फिट्सूत्रेण मध्योदात्तो मल्लिकाब्दः । ततः 'अनुदात्तादेश्व इत्यत्रो लुप् । युक्तवत्त्वास्त्रीत्वम् । जातीति । 'लघावन्ते' इत्यन्तोदात्तो जातिशब्दः । ततः 'अनुदात्तादेश्च' इत्यजोऽनेन लुप् । युक्तवत्वात्स्त्रीत्वम् । विदारीति । जातिङीष. न्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्तादित्वादनि तस्य लुप्, युक्तवत्त्वात्स्त्री
For Private and Personal Use Only