________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SEE
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
[ तद्धिते प्राग्दीव्यतीय
चितः किम् । बैल्वमयम् । (१५३४) क्रीतवत्परिमाणात् ४।३।१५६ ॥ 'प्राग्वइष्टक्' ( सू १५४८ ) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विद्दितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । 'एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः - शतिकः । (१५३५) उष्ट्राद्वुञ् ४।३।१५७॥ प्राण्यञोऽपवादः । औष्ट्रकः । (१५३६) उमोर्णयोर्वा ४।३।१५८ ॥ औमकम् - ओमम् और्णकम् और्णम् । अभावे यथाक्रममण | (१५३७) पण्या ढञ् ४ | ३ | १५६ ॥ ऐणेयम् । एणस्य तु ऐणम् । (१५३८ ) गोपयसोर्यत् ४ | ३ | १६० || गव्यम् । पयस्यम् । (१५३६) द्रोश्व ४३ १६१ ॥ दुर्वृक्षः, तस्य विकारोऽवयवो वा द्रव्यम् । ( १५४० ) माने वयः ४ | ३ | १६२ ॥ द्रोः इत्येव । द्रुवयम् । 'यौतवं त्रयं पाय्यमिति मानार्थकं त्रयम्' इत्यमरः । ( १५४१ ) फले लुक् ४ | ३ | १६३ ॥ विकारावयव प्रत्ययस्य लुक् स्यात्फले । आममिति । दधिस्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादन् दाधित्थस्य वि. कारो दाधित्थम्, मडपवादोऽञ् । बैल्बमयमिति । 'बिल्वादिभ्योऽण्' इति बिल्वशदादणि बैल्वः, तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो जित्वाभावादिति भावः । भाष्ये तु 'विकारावयवप्रत्ययान्तात् पुनस्तत्प्रत्यया अनभिधानात् न' इत्याश्रित्य सूत्रमिदं प्रत्याख्यातम् ।
क्रीतवत्परिमाणात् । उपाधिनेति । प्रकृत्यादिविशेषणेनेत्यर्थः । नैष्किक इति । 'अलमासे निष्कादिभ्यः' इति क्रीते ठक् । शत्यः शतिक इति । 'शताच्च ठन्यतौ' इति ta cat | उष्टावुञ् । प्राण्यन इति । 'प्राणिरजतादिभ्योऽज्' इत्यस्यापवाद इत्यर्थः । उमोर्णयोर्वा । वुजिति शेषः । श्रौमकमिति । उमा सस्यविशेषः । 'उमा ख्या'दतसा क्षुमा' इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । श्रौममिति । 'तृणधा न्यानां च' इत्युमा शब्द आद्युदात्तः ततो वुजभावे 'अनुदात्तादेश्व' इत्यनभावादौत्सगिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः । ततो बुजभावे अनुदात्तादित्वाद'जित्यर्थः । 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः । ' थूणोणें नपुंसके च' इति लिङ्गानुशासन सूत्रम् । एण्या ढञ् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः । 'यस्येति च' इति ईकारलोपः । स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह- - एणस्य स्विति । गोपयसोर्यत् । गत्र्यमिति । गोर्विकारोऽवयवो वेत्यर्थः । 'वान्तो यि' इत्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थ: । 'सर्वत्र गोरजादिप्रसङ्गे यत्' इत्येव सिद्धे यद्विधानं 'मड्वैतयो:' इति पाक्षिकमयटो बाधनार्थम् । दोश्च । यदिति शेषः । 'एकाचो नित्यम्' इति सयटः 'मोर' इत्यस्य चापवादः । माने वयः । द्रोरित्येवेति । माने
For Private and Personal Use Only