________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपरकम् ३०]
बालमनोरमासहिता।
-
४॥३।१४७॥ 'पिष्टात्' इत्येव । पिस्म विकारविशेषः पिकः । 'पूपोऽपूपः पिष्ट. क: स्यात् । (१५२०) व्रीहेः पुरोडाशे ४३३१४८॥ मयट् स्यात् । बिल्खाद्य. गोऽपवादः । व्रीहिमयः पुरोगशः । ब्रहमन्यत् । (१५२६) असमायां तिलयवाभ्याम् ११३ १४६॥ तिलमयम् । यवमयम् । सम्ज्ञायो तु तैलम् । यावकः । (१५३०) तालादिभ्योऽण ४।३।१५२॥ अम्मयटोरपवादः । 'तालानुषि' (ग सू १९४ ) तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् । (१५३१) जात. स्पेभ्यः परिमाणे ४।३।१५३॥ अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः ताप. नीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयो यष्टिः । (१५३२) प्रागिरजतादिभ्योऽ४।३।१५४॥ शौकम् । बाकम् । राजतम् । (१५३३) प्रितश्च तत्प्रत्ययात् ४।३।१५५॥ जियो विकारावयव प्रत्ययः तदन्तादस्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्यम् । कापित्यम् । बिकारविशेष इति । अपूप इत्यर्थः। तदाह-पुपोऽपूप: पिष्टकः स्यादिति ।अमरकोशोऽयम्। पुरो. डाशस्तु न पिष्टकः, तस्यानपूपत्वात्। 'अतुङ्गमनपूपाकृतिमश्वशफमात्रं पुरोडाशं करोति' इति श्रुतेः । ब्राहेः पुरोडाशे । पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठ किमर्थमित्यत आह-त्रैहमन्यदिति । असज्ञायां तिलयवाभ्याम् । नित्यं मयडिति शेषः । यावक इति । यवशब्दाद्विकारे अण। ततः 'यावादिभ्यः इति स्वाथें कन्।
तालाऽदिभ्योऽण् । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति । 'नित्यं वृद्ध इति मयटोऽपवादः । ऐन्द्रायुधमिति । 'अनुदात्तादेश' इत्यमोऽपवादः, समासस्वरेणान्तोदात्तत्वात् । जातरूपेभ्यः। अणिति । शेषपूरणम् । जातरूपं सुवर्ण, तद्वाचिभ्योऽण स्यात्परिमाणे विकारे गम्ये इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह-बहुवचनादिति । हाटक इस्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरि. माणको विकार इत्यर्थः । तापनीय इति । 'नित्यं वृद्धशरादिभ्यः' इति मयटोऽपवादः । इतरत्र तु 'अनुदात्तादेश्च' इत्यमोऽपवादः । 'गुञ्जा पञ्चायमाषकः । ते षोडशाक्ष इत्यमरः । 'सुवर्णविस्तो हेम्नोऽक्षे इति च । प्राणिरजतादिभ्योऽ । शौकम् बाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थी । 'प्राणिनां कुपूर्वम्' इत्यायुदात्तत्वात् 'अनुदात्तादेश्च' इत्यमो न प्रातिः । राजतमिति । अनुदात्तादित्वादमि सिद्धे मय
बाधनाथमञ्चिधिः । जितश्च तत्प्रत्ययात् । तयोः विकारावयवयोः प्रत्ययः तत्प्रत्ययः । तदाह-विद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या: विकारः अवयवो वा शामीलम् । 'शम्याः ष्लम् । शामीलस्य विकारः अवयवो वेत्यर्थे आम शामीलमिति भवतीत्यर्थः । 'नित्यं वृद्ध' इति मयटोऽपवादः । दाधिस्थ
For Private and Personal Use Only