________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी । तद्धिते प्राग्दीम्पतीय
दिभ्यो वा ४३१४१॥ पालाशम् । खादिरम् । कारीरम् । (१५२२) शम्याः
लञ् ४।३।१४२॥ शामीलं भस्म । विस्वान्छीष्। शामीको चुक् । (१५२३) मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ४।३।१४३॥ प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम्-आश्मनम् । 'अभक्ष्य-' इत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् । (१५२४) नित्यं वृद्धशरादिभ्यः ४।३।१४४॥ आम्रमयम् । शरमयम् । 'एकाचो नित्यम्' (५०५२ ) स्वायम् । वाङ्मयम् । कथं तर्हि 'आप्यम् अम्मयम्' इति, 'तस्येदम्' (सू १५०० ) इत्यण्णन्तात्स्वार्थे ध्यम् । (१५२५) गोश्व पुरीषे ४।३।१४५॥ गोः पुरीषं गोमयम् । (१५२६) पिष्टाश्च ४।३।१४६॥ मयट् स्याद्विकारे । पिष्टमयम् भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां 'तस्येदम्' (सू १५०० ) हत्यम् । (१५२७) सज्ञायां कन् कत्वात् फिटस्वरेणान्तोदात्तावेतौ । पलाशादिभ्यो वा । अमिति शेषः । अवयवे चेत्येव । पलाशखदिरर्शिशपास्यन्दनानामनुदात्तादित्वात् नित्यं प्राप्ते इतरेषाम् अप्राप्ते विकल्पोऽयम्।
शम्याः प्लम् । शमीशब्दो गौरादिडोषन्तः । तस्मात्षष्ठयन्तादवयचे विकारे ब्लञ् स्यादित्यर्थः । षकारलकारावितौ । 'अनुदात्तादेश्व' इत्योऽपवादः। शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली भुगिति । शम्या विकार इत्यर्थः । वरुणप्रधासेषु शमीमय्यः श्रुचः प्रसिद्धाः । अवयवे तु शामीली शाखा । मयडवैतयोः । अधिकासदेव विकारावयवयोरिति सिद्धरेतयोरिति बचनम् उक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयढर्थम् इति भाष्ये स्पष्टम् । तेन विल्वमयं बैल्वामित्यादि सिध्यतीत्यभिप्रेत्य आह-प्रकृतिमात्रादिति । सर्वस्याः प्रकृतरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वम् , नलोपः। पाश्मनमिति । कल्माषांविनाम कश्चिद्राजा तस्पत्न्यां वसिष्ठेनोत्पादितः अश्मकः इति । अवमन्शब्दात् स्वार्थे कप्रत्ययः, तद. भावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः । 'अन्' इति प्रकृतिभावान टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे' इति टिलोपः शल्यः । तत्र पाषाण. वाचकत्वेन प्रसिद्धस्याश्मन्शब्दस्यैव ग्रहणादिति भावः । नित्यं वृद्धशर । मयडिति शेषः । उक्तविकल्पस्यापवादः । एकाचो नित्यमिति । नित्यमिति योगविभागलब्ध. मिदम् । अण्णन्तादिति । अपामिदमापम् तस्येदम् इत्यम् । ततः स्वाथें चतुर्वर्गादि. त्वात् ष्यनि आप्यमिति रूपमित्यर्थः । गोश्च पुरीधे। नित्यं मयडित्यनुवर्तते । गोममयमिति । यद्यपि पुरीषं न गोविकारो नाप्यवयवः । तथापि तस्येदमित्यर्थेऽयं प्रत्ययः। पिष्टाच्च । शेषपूरणेन सूत्र व्याघण्टे-मयट स्याद्विकारे इति । सम्शायां कन्।
For Private and Personal Use Only