________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
७५
-
(१५१५ ) अवयवे च प्राण्योषधिवृक्षेभ्यः ४।३।१३५..॥ चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्य काण्डं भस्म वा । पैप्पलम् । (१५१६) बिल्वादिभ्योऽण ४।३।१३६॥ बैल्वम् । (१५१७) कोपधाच्च ४।३।१३७॥ अण । अनोऽपवादः । त', तावम् । तैत्तिडीकम् । (१५१८) पुजतुनोः षुक्॥३।१३८॥ आभ्यामण् स्याद्विकारे, एतयोः षुगागमश्च । त्रापुषम् । जातुषम् । (१५१६) मोर ४।३।१३६॥ देवदारवम् । भाद्रदारवम् । (१५२०), अनुदात्तादेश्च ४।३।१४०॥ दाधित्थम् । कापित्यम् । (१५२१) पलाशादात्तः । भवयवे च प्राण्योषधि । प्राणिवाचिनः ओषधिवाचिनो वृक्षवाचिनश्च षश्यः न्तेभ्यः अवयवे विकारे च अणादयः उक्ताः वक्ष्यमाणाश्च प्रत्ययाः यथा: विहितं स्युः । अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदाहरति-मायूर इति । 'लधावन्ते' इति मयूरशब्दो मध्योदात्तः । ततः 'प्राणिरजतादिभ्यः' इत्यञ् । ओषधेल्दाहरति-मौर्बमिति । मूर्वा ओषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सगिकोऽण् । 'अनुदात्तादेव' इत्यम् तु वक्ष्यमाणो न भवति, 'तृणधान्यानां च द्वयषाम्' इत्याद्युदात्तत्वात् । वृक्षस्योदाहरति-पप्पलमिति । पिप्पल: अश्वत्थः, तस्यावयवो विकारो वेत्यर्थः । 'लघावन्ते' इति मध्योदात्तः पिप्पलशब्दः। 'अनुदा. त्तादेश्व' इति वक्ष्यमाणामोऽभावे औत्सर्गिकोऽण् ।
बिल्वादिभ्योऽण् । एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अन् स्यादित्यर्थः । बैल्वमिति । बिल्वल्यावयवो विकारो वेत्यर्थः। बिल्व, व्रीहि, काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कुटीर इति बिल्वादयः । तत्र गषेधुकस्य 'कोपधाच्च' इत्यणि सिद्धे मयटो बाधनार्थमिह पाठः । इतरेषां तु 'अनुदात्तादेश्व' इत्यनो बाधनार्थमिति कौस्तुभे विस्तरः । कोपधाच्च । मणिति शेषः । तत्र प्राण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव । त• तार्कवमिति । तर्कु इति प्रकृतिनिर्देशः। तओनाम वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः । 'ओरञ्' इत्यस्यापवादः अण् । तित्तिडीकशब्दो 'लघावन्ते' इति मध्योदात्तः । 'अनुदात्तादेश्व' इत्यत्रोऽपवादः अण् । त्रपुजतुनोः षुक् । त्रापुषम् । जातुपमिति । त्रपुणो जतुनश्च विकार इत्यर्थः । ओरन् । उवर्णादम् स्यादित्यर्थः । प्राण्यो. षधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे । देवदारवम् । भाद्रदारवमिति । देवदारोभद्रदारोश्चावयवो विकारो वेत्यर्थः । 'पीतवर्थानाम्' इत्यायुदात्तावेतौ। ततश्च 'अनुदात्तादेश्व' इत्यनेन गतार्थता न । अनुदात्तादेश्च । विकारे अजिति शेषः। 'अव. यवे च' इति सूत्रमप्यत्र सम्बध्यते। दाधिस्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः । एवं कापित्थम् । 'कपित्थे तु दधित्थग्राहिमन्मथाः' इत्यमरः । अव्युत्पन्नप्रातिपदि.
बा० ५०
For Private and Personal Use Only