________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७८३
(१५०८) शाकलाद्वा ४।३।१२८ ॥ अण्वोक्तेऽथे । पक्षे चरणत्वाबुन् । शकलेन प्रोक्तमधीयते शाकलाः, तेषां सङ्घोऽको घोषो वा शाकल:-शाकलकः । लक्षणे क्लीबता । (१५०६) छन्दोगे क्थिकयाशिकबहवृचनटायः ४।३।१२ ॥ छन्दोगानो धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाहच्यम् । नाट्यम् । 'चरणाद्धर्माम्नाययोः' (वा २९१३) इत्युक्तम् । तत्साहचर्यान्नटशब्दादपि तयोरेव । (१५१० ) न दण्डमाणवा. न्तेवासिषु ४।३।१३० ॥ दण्डप्रधाना माणवा दण्डमाणवाः तेषु शिष्येषु च वुध्न स्यात् । दाक्षाः दण्डमाणवाः शिष्या वा। (१५११) वतिकादिभ्य. श्छ: ४।३।१३१ ॥ तस्येदमित्यर्थे । वुजोऽपवादः । रैवतिकीयम् । बैजवापीयम् । (१५१२ ) कौपिञ्जलाहास्तिपदादण ४।३।१३२ ॥ (वा २९१८ )। कुपिजलस्यापत्यम् । इहैव निपातनादण् । तदन्तात्पुनरण् । कौपि
मित्यत्रापि । नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह-परम्प. रेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषः अङ्कः। तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । बैंदी विद्या । 'घोष आभीरपल्ली स्यात्' इत्यमरः । शाकलाद्वा । शाकले नैति । शकलशब्दा. प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् 'गोत्रचरणात्' इति धर्माम्नाययो. qोऽपवादः भण् । तदभावे वुन् । छन्दोगौक्थिक । सध्यादयो निवृत्ताः छन्दोगादीनां चरणत्वात् । धर्माम्नाययोरिति सम्बध्यते । छन्दोग, औक्थिक, याज्ञिक, बहवृच, नट एभ्यो धर्म आम्नाये च इदन्त्वेन विवक्षिते व्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययोः कथमन्वय इत्याशते-चरणाद्धर्माम्नाययोरित्युक्तमिति । यद्यपीति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यानटशब्दा. दपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः । न दण्ड। दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः शिष्या वेत्यर्थे गोत्र. त्वलक्षणो वुञ् न भवति, किन्त्वौत्सर्गिकोऽणेव ।
रैवतिकादिभ्यश्छः । तस्येदमित्यर्थे इति । शेषपूरणम् । वम इति । गोत्रत्वलक्षणवुमोऽपवाद इत्यर्थः। रेवतिकीयमिति । रेवत्या अपत्यं रैवतिकः । रेवत्यादिभ्यष्ठक । वतिकस्येदमिति विग्रहः । बैजवाषेयमिति । बीजवापस्यापत्यं बैंजवापिः, तस्येदमिति विग्रहः । कौपिजलशास्तिपदादण । कुपिञ्जलस्यापत्यमित्यनन्तरं 'इत्यर्थे इति शेषः । इहेति । अस्मिन् वार्तिके कौपिञ्जलेति निर्देशात् अत इमं बाधित्वा अणित्यर्थः ।
For Private and Personal Use Only