________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते शैषिक
-
-
-
-
१२३ ॥ अन् । 'पत्राद्वाह्ये (वा २९०८)। अश्वस्येदं वहनीयमाश्वम् । आध्व. येवम् । पारिषदम् । (१५०४ ) हलसीराक ४।३।१२४ ॥ शालिकम् । सैरिकम् । (१५०५) द्वन्द्वादुवुन्वैरमैथुनिकयोः ४।३।१२५ ॥ काकोलू किका । कुत्सकुशिकिका । 'वैरे देवासुरादिभ्यः प्रतिषेधः' ( वा २९१४)। देवा. सुरम् । (१५०६ ) गोत्रचरणावुन ४।३।१२६ ॥ औपगवकम् । 'चर. णादर्माम्नाययोरिति वक्तव्यम्' (वा २९१३ ) । काठकम् । (१५०७ ) सवा
लक्षणेष्वञ्यञिञामण ४।३।१२७ ॥ घोषप्रहणमपि कर्तव्यम्' (वा २९१५) । अञ् । वैदः । सङ्घोऽको घोषो वा बैदं लक्षणम् । यञ् , गार्ग:गार्गम् । इञ् दाक्षः-दाक्षम् । परम्परासम्बन्धोऽङ्कः । साक्षात्तु लक्षणम् । कोशः । पत्राध्वर्युपरिषदश्च । अमिति । शेषपूरणम् । पत्त्रादिति । पत्राद्वाह्य एवेति वक्तव्यमित्यर्थः । आश्वमिति । पत्रेत्यर्थग्रहणमिति भावः। श्राध्वर्यवं पारिषदमिति । अध्वयोरिदं, परिषद इदमिति विग्रहः । हलसीराट । तस्येदमित्येव । हालिकन् । सरिकमिति। हलस्येदं, सीरस्येदमिति विग्रहः । द्वन्द्वावुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात् षष्ठयन्तात् वुन स्यादित्यर्थः। काकोलूकिकेति । काकोलूकस्य वैरमिःत्यर्थः। वुनि स्त्रीत्वं लोकात् । कुत्सकुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः । बुनि स्त्रीत्वं लोकात् । मिथुनं दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वावुन । स्त्रीत्वं लोकात् । वैरे देवानुरेति । वार्तिकमिदम् । देवासुरमिति । देवासुरयोरमित्यर्थः । वुनभावे अण् । मैथुनिकायां तु देवासुरिकेत्येव । 'द्वन्द्वे देवासुर' इति त्वपपाठः, अत्र भाष्ये वैरे इत्येव वातिकपाठात् । 'शिशुक्रन्द' इति सूत्रभाष्ये तु ।'द्वन्द्वे देवासुरादि. भ्यः प्रतिषेधः' इति पठितम् , दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुरावधिकृत्य कृतमाख्यानमित्यर्थः । गोत्र चरणावुन । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च षष्ठयन्तादिदमित्यर्थे बुजित्यर्थः । प्रवराध्यायप्रसिद्धमिह गोत्रमित्यभिप्रेत्योदाहरति-औपगवकमिति । औपगवस्येदमित्यर्थः । वस्तुतस्तु औवगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ् विहितः सः धर्मे आम्नाये च वाच्ये भवति नान्यत्रेत्यर्थः । काठकामति । कठेन प्रोक्तमधीयते कठाः, तेषां धर्मः आम्नायो वेत्यर्थः आम्नायो वेदाभ्यासः ।
सङ्घाङ्क । अजन्तात् , यजन्तात् , इसन्ताच्च सङ्घ अङ्के लक्षणे च इदन्त्वेन विव. क्षिते अणित्यर्थः । छस्यापवादः। घोषेति । 'सङ्घाङ्कलक्षणघोषेषु' इति सूत्रं कर्तव्य. मित्यर्थः । तथाच तिनः प्रकृतयः प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम् । गार्ग इति । सङ्घः अङ्को घोषो वेति शेषः । गार्गमिति । लक्षणमिति शेषः । एवं दाक्षो, दा -
For Private and Personal Use Only