________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७१
कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् । (१५०० ) तस्येदम् ४।३। १२० ॥ उपगोरिदमौपगवम् । 'वहेस्तुरणिट च' (वा २९१०) । संवोढुः स्वं सांवहित्रम् । 'अग्नीधः शरणे २ण भत्वं च (वा २९११) । अग्निमिन्द्धे अग्नीत् तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः । 'समिधामाधाने षेण्यण्' (वा २९१२) । सामिधेन्यो मन्त्रः-सामिधेनी ऋक्। (१५०१ ) रथाद्यत् ४।३।१२१ ॥ रथ्यं चक्रम् । (१५०२) पत्रपूर्वाद ४।३।१२२ ॥ पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् । (१५०३) पत्राध्धयुपरिषदश्च ४।३।
___ तस्येदम् । इदमित्यर्थे षष्ठयन्तादणादयः साधारणप्रत्ययाः राष्ट्रापारेत्यादिभिः विशिष्य विहिताः पादयश्च प्रत्यया यथाविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरर्थ्यन्तार्थेभ्योऽन्येषां शेषभूतसर्व विशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमिति 'तस्या. पत्यम्। इत्यत्रोक्तम् । वस्तुरणिट चेति । वातिकमिदम् । तुरिति तृन्तृचोः सामान्येन ग्रहणम् । बहधातोविहितः यः तृप्रत्ययः तस्मादण स्यात् । तृप्रत्ययस्य इडागमश्च । तत्र अण पूर्वेण सिद्धः इविध्यर्थमनूयते । संवोढुः स्वमिति । विग्रहप्रदर्शनम् । वहेस्तृच् तन् वा । वहेरनुदात्तत्त्वात् 'एकाच उपदेशे' इति नेट । ढत्वधत्वष्टुत्वदलोपाः । सहि. वहोरोदवर्णस्य' इत्योत्त्वम् । सांवत्रिमिति । ढत्वादीनामसिद्धत्वादलौकिक एवं विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वादि । अग्नीधः शरणे रण भस्वं चेति । वार्तिकमिदम् । शरणमित्यर्थे अग्नीच्छब्दात् षष्ठ्यन्तादण् , तस्मिन्परे भत्वं च वक्त. व्यमित्यर्थः। शरणं गृहम् । अग्निमिन्द्धे अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः विप् 'अनिदिताम्' इति नलोपः । श्रामोध्रमिति । सोमे महावेदेरुत्तराधै पञ्चारत्निचतु. रश्रस्थानविशेषसज्ञेयम् । भत्वान जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तोऽयं शब्दः । तैत्तिरीये एतद्वै यज्ञस्यापराजितं यदाग्नीध्रमित्यादावायुदात्तत्वं तु 'आग्नीध्रसाधारणादज वक्तव्यः' इति स्वाधिके अभि बोध्यम् । नन्वेबम् 'आग्नीध्रः प्रत्याश्राबयेत, इस्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः । तत्राह-तात्स्थ्यादिति । आग्नीध्राख्यदे. शस्थत्वात् ऋत्विग्विशेष आग्नीध्रशब्दो गौण इति भावः । समिधामिति । आधीयते अनेनेत्याधानो मन्त्रः । आधानो मन्त्रः इत्यर्थे षष्ठयन्तात् समिच्छब्दात् षेन्यप्र. त्ययो वाच्य इत्यर्थः । षत्वं ङीषर्थमित्याह-सामिधेनी ऋगिति । सामिधेन्यशब्दात डीए 'हलस्तद्धितस्य' इति यलोपः । ___ रथाद्यत् । तस्येदम्' इत्येव । रथ्यं चक्रमिति । 'रथाद्रथाङ्ग इति वचनाचक्रमिति विशेष्यम् । पत्रपूर्वादअ । रथादित्येव । पत्रं वाहनमिति । 'पत्रं वाहनपक्षयोः' इति
For Private and Personal Use Only