________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८०
सिद्धान्तकौमुदी
[तद्धिते शैषिक
धीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः। (१४६१) कर्मन्दकृशा. भ्वादिनिः ४।३।१११ ॥ "भिक्षुनटसूत्रयोः' इत्येव । कर्मन्देन प्रोक्तमधीयते कमन्दिनो भिक्षवः । कृशाश्विनो नटाः। (१४६२ ) तेनैकदिक ४।३।११२ ॥ सुदाम्ना अद्रिणा एकदिक् सौदामनी । (१४६३ ) तसिश्च ४।३।११३ ॥ स्वरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक् पीलुमूलतः । (१४६४ ) उरसो यच्च ४।३।११४ ॥ चात्तसिः । अणोऽपवादः । उरसा एकदिक् उरस्य:उरस्तः । (१४६५) उपशाते ४।३।११५ ॥ तेन इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् । (१४६६) कृते ग्रन्थे ४।३।११६ ॥ वररुचिना कृतो वाररुचो प्रन्थः । (१४६७) संज्ञायाम् ४।३।११७ ॥ तेन इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु । (१४४८ ) कुलालादिभ्यो वु ४।३।१९८॥ तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् । (१४६४) क्षुद्राभ्रमरवटरपादपादञ् ४।३।११६ ॥ तेन कृते संज्ञायाम् । क्षुद्राभिः
-
यस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दात् नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याणो लुकि शैलालिन इति जसि रूपमिति भावः । कर्मन्द। कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे कृशाश्वेन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवं कृशाश्विनः ।
तेनेकदिक् । सहाथें तृतीया । एकादिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणि 'अन्' इति प्रकृतिभावान टिलोपः । तसिश्च । 'तेनैकदिक इत्यर्थे तृतीयन्तात्तसिश्च स्थादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति । 'स्वरादि. निपातमव्ययम्' इति प्रकरणे 'तद्धितश्चासर्वविभक्तिः' इत्यत्र तसिलादयः' इति परि. गणने तसेः पाठादित्यर्थः । उरसो यच्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः । उपज्ञाते । तेनोपज्ञातमित्यर्थे तृतीयान्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञात प्रथमज्ञातम् । कृते ग्रन्थे। तेन कृतो ग्रन्थः इत्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सन्शायाम् । तेनेत्येवेति । तेन कृतमित्यर्थे सज्ञायां तृतीयान्ताग्रथाविहितं प्रत्ययाः स्युरित्यर्थः । ग्रन्थे इति नानुवर्तते । तदाह-अग्रन्थार्थमिति । कुलालादिभ्यो धुन् । तेन कृते सज्ञायामिति शेषपूरणम् । वारुडकमिति । वरुडो जातिविशेषः । क्षुद्राअमर । तेन कृते सज्ञायामिति शेषपूरणम् । क्षुद्रा मधुमक्षिकाः ।
For Private and Personal Use Only