________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
चकानि ब्राह्मणानि । आश्मरथः कल्पः । अणि 'आपत्यस्य -' ( सू १०८२ ) इति यलोपः । ( १४८६ ) शौनकादिभ्यश्छन्दसि ४ | ३ | १०६ || छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः । (१४८७ ) कठचरकाल्लुकू ४|३|१०७ ॥ आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः । ( १४८८ ) कलाविनोऽण् ४।३।१०८ ॥ कलापिना प्रोक्तमधीयते कालापाः । ' नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकीथुमितै तिलिजा जलिलाङ्गलिशिलालिशिखण्डिसुकरसद्म सुपर्वणामुपसङ्ख्यानम् ' ( वा ४१८३) इत्युपसङ्ख्य नाट्टिलोपः । (१४८६) छगलिनो ढिनुक् ४ | ३ | १०६ ॥ छगलिना प्रोक्तमधीयते छागलेयिनः । ( १४६० ) पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ४ | ३ | ११० ॥ गिनिः स्यात् । पाराशर्येण प्रोक्तं भिक्षुसूत्रम
प्रवर्तत इति 'छन्दो ब्राह्मणानि ' इति सूत्रे भाष्ये स्पष्टम् । याज्ञवल्कानि ब्राह्मणानीति । याज्ञवल्क्येन प्रोक्तानीत्यर्थः । श्रइमरथः कल्प इति । आश्मरथ्येन प्रोक्त इत्यर्थः । यलोपः इति । यज्ञवल्काश्वरथशब्दौ कण्वादी । ताभ्यां यजन्ताभ्याम् अणि 'आपत्यस्य च' इति यलोप इत्यर्थः । याज्ञवल्क्याश्मरथ्यावाधुनिकावित्यभिमानः | भाष्ये तु शाट्यायनादितुल्यकालत्वात् याज्ञवल्क्यादिम्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् ।
1
कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक' इति लुक् । चरकाः इति । चरकेण प्रोक्तमधीयते इत्यर्थः । प्रोक्ताणोऽनेन लुकि अध्येत्रणः प्रोक्ताल्लुक् । कलापिनोऽण् 'तेन प्रोक्तम्' इत्येव । वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिनुशब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः । 'इनण्यनपत्ये' इति प्रकृतिभावमाशङ्कयाह - नान्तस्येति । छगलिनो ढिनुक् । छगलिन्शब्दाविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात् प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इस उकार उच्चारणार्थः । दिन् शिव्यते । ढस्य एय्, टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य । णिनिः स्यादिति । उक्तविषये इति शेषः । मण्डूकप्लुत्या णिनिग्वानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटसूत्रमित्यर्थं च तृतीयान्ताणिनिःस्यादिति यावत् । भिक्षवः सन्न्यासिनः, तदधिकारिकं सूत्रं भिक्षुसूत्रं व्यासप्रणीतं प्रसिद्धम् । पाराशर्येति । पराशरशब्दाद्गर्गादित्वात् गोत्रे यजि पाराशर्यः । व्यास त्वनन्तरापत्ये गोत्रत्वारोपाचन । तेन प्रोक्तं भिक्षुसूत्रे णिनिः, ततोsध्येतृ प्रत्य
For Private and Personal Use Only