________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७७७
AANNov
-
-
-
अशाः क्षत्रियाः भक्तिरस्य आजकः । जनपदिनाम् किम् । पञ्चालाः ब्राह्मणाः भक्तिरस्य पाञ्चालः । जनपदेन इति किम् । पौरवो राजा भक्तिरस्य पौरवीयः। (१४८१) तेन प्रोक्तम् ४।३।१०१ ॥ पाणिनिना प्रोक्तं पाणिनीयम् । (१४८२) तित्तिरिवरतन्तुखण्डिकोखाच्छण ४।३।१०२॥ 'छन्दोब्राह्मणानि-- (सू १२७८ ) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः । (१४८३) काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ४३।१०३ ॥ काश्यपेन प्रोक्तमधीयते काश्यपिनः। ( १५८४) कलापिवैशम्पायनान्तेवासिभ्यश्च जनपदः अङ्गाः, 'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । सः जनपदः भक्तिरस्येत्यर्थे 'जनपदतदवध्योश्व' इति वुन्प्रत्यये आङ्गकः इति यथा, तथा अङ्गदेशस्वामिनः क्षत्रियाः अङ्गाः भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दावुनि आङ्गका इति रूपमि. त्यर्थः । पञ्चाला ब्राह्मण इति । अभेदोपचारादिह ब्राह्मणेषु पञ्चालशब्दाः। तत्रातिदे. शाभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति भावः । बहुवचने किम , एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो भवति । यथा आङ्गो वा आङ्गौ वा भक्तिरस्य आङ्गक इति । प्रकृतिश्चेति किम् ? मद्राणां राजा माद्रः 'द्वय. ज्मगध' इत्यण । माद्रो भक्तिरस्येत्यर्थे अतिदेशान्माद्रस्य मद्रत्वे सति 'मद्रवृज्यो' इति कनि मादक इति सिध्यति। - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्तात् यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति । व्याकरणमिति शेषः । वृद्धाच्छः । प्रथम प्रकाशितम् प्रोक्तम् । नेह देवद. तेनाध्यापितम् । तित्तिविरतन्तु । तेन प्रोक्तमित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख एभ्यः उक्तविषये छण स्यादित्यर्थः । इत आरभ्य 'तेनैकदिक्' इतिपर्यन्तं प्रोक्त वेदे भवन्ति 'शौनकादिभ्यः छन्दसि' इति छन्दोग्रहणस्य ततः पूर्व ततः उत्तरं चापक. र्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः । किन्त्वध्ये तृवेदितृप्रत्ययशिरस्काणामेवेत्याह-छन्दोब्राह्मणानीति तद्विषयतेति । अध्येत वेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण ईयः । तैत्ति. रीयः, शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् । 'प्रोक्ताल्लु इति तस्य लुगिति भावः । वारतन्तवीयाः खाण्डिकीयाः, मौखीयाः। तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दाशब्देन च कल्पसूत्राणामपि ग्रहणम् , तेषां सर्वशाखा. गतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप । तेन प्रोक्तमित्येव । छस्यापवादः । काश्यपिन इति । काश्यपशब्दात् णिनिः । णकार इत् , नकारादिकारः उच्चारणार्थः । काश्यपिन्शब्दात् 'प्रोक्ताल्लुक्' इत्यध्येतृप्रत्ययस्याणो लुगिति भावः । एवं कौशिकिनः । ऋषिभ्यां किम् , इदानीन्तनेन काश्यपेन प्रोक्तं काश्यपीयम् ।
For Private and Personal Use Only