________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७७६
सिद्धान्तकौमुदी
[ तद्धिते शैषिक
। ( १४७६ ) अचित्ताददेशकालाट्ठक् । ४ ३६६ ॥ अपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात् किम् । देवदत्तः । आदेशात् किम् । स्रौघ्नः । अकालात् किम् । ग्रैष्मः | ( १४७७ ) महाराजाट्ठञ् ४ | ३ |६७ ॥ माहाराजिकः । (१४७८) वासुदेवार्जुनाभ्यां वुन् ४३॥ वासुदेवकः अर्जुनकः । ( १४७६ ) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ४|३६|| अणोऽपवादः । परत्वादवृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिन: भक्तिरस्य पाणिनीय: । ( १४८० ) जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ४ | ३ | १०० ॥ जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । 'जनपदतदवध्योश्च' ( सू १३४८ ) इति प्रकरणे ये प्रत्यया उक्तास्तेऽप्रातिदिश्यन्ते । अङ्गाः जनपदो भक्तिरस्य आङ्गकः । इत्यर्थे । भक्तिः अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । श्रचित्ताददेश । देशकालव्यतिरिक्तादप्राणिवाचिनः ठक् स्यादुक्तविषये । अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं वेदाः प्रमाणमितिवत् । पायसिक इति । यो भक्तिरस्येति विग्रहः । महाराजाट्ठञ् । सोऽस्य भक्तिरित्यर्थे इति शेषः । माहाराजिक इति । महाराजः भक्तिरस्येति विग्रहः । वासुदेव । सोऽस्य भक्तिरित्येव । वासुदे वक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्यमित्यर्थं 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इति वार्ष्णेयत्वादणि वासुदेवशब्दात् 'गोत्रक्षत्रियाख्येभ्यो बहुलं ज्' इति जैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम् - अणन्तो वासुदेवशब्दोऽत्र न गृह्यते । किन्तु यस्मिन् समस्तं वसति यो वा समस्ते स वासुः, सचासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तंच भाष्ये- 'नैषा क्षत्रियाख्या सज्ज्ञैषा तत्र भवतः' इति । गोत्रक्षत्रिय । गोत्र. प्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्च उक्तविषये बहुलं वुञ् स्यादित्यर्थः । इह न पारिभा षिकं गोत्रम् | छं बाधते इति । औपगवक इत्यादाविति शेष: । ग्लुचुकाय निरिति । 'प्राचामवृद्धात्' इति फिनि ग्लुचुकायनिशब्दः । नाकुलक इति । क्षत्रियाख्योदाहरणम् ।
1
जनपदिनाम् । बहुवचने परे ये जनपदेन समानशब्दाः जनपदवाचिशब्देन समानः शब्दः श्रवणं येषां तथाविधाः तेषां जनपदिनां जनपदस्वामिवाचिनां जनपदवत् जनपदे इव सर्व स्यादित्यर्थः । 'जनपदतदवध्योश्च' इति प्रकरणे ये प्रत्यया विहिताः ते भवन्ति । प्रकृतयोऽपि तथैव भवन्तीति तु सर्वशब्दाल्लभ्यते । तदाह-- जनपदस्वामिवाचिनामित्यादिना । अङ्गाः जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो
For Private and Personal Use Only