________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
७७५
चारात् । (१४६८) शिशुक्रन्दयमसमद्वन्द्वन्द्रजननादिभ्यश्छः ४।३। मा शिशूनो क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दोयः । यमस्य सभा यमसभम् । क्लीयत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् । ( १४६६) सोऽ. स्य निवासः ४॥३8॥ त्रुघ्नो निवासोऽस्य स्त्रोन्नः। (१४७०) अभिजनश्च ४।३।०॥ त्रुघ्नोऽभिजनोऽस्य खौघ्नः । यत्र स्वयं वसति स निवासः। यत्र पूर्वै. रुषितं सोऽभिजनः इति विवेकः । (१४७१ ) आयुधजीविभ्यश्छः पर्वते ४।३।११॥ पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविना ते हृद्गोलोयाः । आयुध-इति किम् । ऋशोदः पर्वतोऽभिजनो येषां ते आर्शदा द्विजाः। (१४७२) शण्डिकादिभ्यो ज्यः
३।४२॥ शण्डिकोऽभिजनोऽस्य शाण्डिक्यः। (१४७३) सिन्धुतक्षशिलादिभ्योऽणो ४।३।६३॥ सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् । स्यादुक्तेऽर्थे । सैन्धवः। तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः । (१४७३) तुदीसलातुरवमवतीकूचवाराड्ढक्छण्ढव्यकः ४।३६४तुदी अभिजनोऽस्य तौदेयः। सालातुरीयः । वामतेयः । कोचवार्यः । (१४७५) भक्तिः ४॥३५॥ 'सोऽस्य' इत्यनुवर्तते। भज्यते सेव्यत इति भक्तिः, सुनो भक्तिरस्य त्यणन्तात् स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः । शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादिएभ्यः छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थः । निपातनादिति । 'सभा राजा' इति तु नपुंसकत्वं न भवति । तत 'अमनुष्यशब्दो रूढ्या रक्षःपिशाचा. दीनाह' इत्युक्तेरिति भावः। __सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । यत्र सम्प्रत्युष्यते स निवासः इति भाष्यम् । अभिजनश्च । स इत्यनुवर्तते । पूर्ववव्याख्येयम् । यत्र पूर्फरुषितं सोऽभिजन इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः । आयुधजीविभ्यः। पर्वतादिति पाठान्तरम् । अभिजनशब्दादिति । अभिजनदे. शवाचिन इत्यर्थः। आयुधजीविनोऽभिधातुमिति शेषः । सूत्रे क्रियार्थोपपदस्या इति चतुर्थी । हृद्गोल इति । पर्वतविशेषोऽयम् । ऋशोद इति । अयमपि पर्वतविशेषः । शण्डिकादिभ्यो व्यः । सोऽभिजन इत्यर्थे प्रथमान्तेभ्यः इति शेषः । सिन्धुतक्ष । सैन्धव इति । सिन्धुदेशविशेषः अभिजनोऽस्येति विग्रहः। तुदीसलातर। तुदी, सलातुर, वर्मती, कूचवार एभ्यः प्रथमान्तेभ्यः ढक् , छण् , ढञ् , यक् एते स्युः अस्याभिजन
For Private and Personal Use Only