________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७४
सिद्धान्तकौमुदी
[तद्धिते शैषिक.
श्वरक्षेत्रक्षकुशलनिपुणानाम् ७।३॥३०॥ ननः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा बिदादौ परे । आशौचम्-अशौचम् । आनेश्वर्यम्अनैश्वर्यम् । आक्षेत्रज्ञम्-अक्षेत्रज्ञम् । आकौशलम्-अकौशलम् । आनैपुणम्अनैपुणम् । ( १४६१ ) हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ४।३।१॥ समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम्-देवदत्तम्-देवदत्तीयम् । (१४६२) मयट च ४।३।२॥ सममयम् । विषममयम् । देवदत्तमयम् । (१४६३) प्रभवति ४।३।३॥ ततः इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । (१४६४) विदूराज्य: ४॥३॥४॥ विदूरात्प्रभवति वैदूर्यो मणिः । (१४६५) तद्गच्छति पथिदूत. योः४।३।८५॥ स्रुघ्नं गच्छति स्रौनः पन्थाः दूतो वा । (१४६६) अभिनिकामति द्वारम् ४३८६॥ तत् इत्येव । घुघ्नमभिनिष्क्रामति स्रोनं कान्यकुब्जद्वारम् । (१४६७ ) मधिकृत्य कृते ग्रन्थे ४।३।८७॥ तत् इत्येव । शारीरकमधिकृत्य कृतो प्रन्थः शारीरकीयः। 'शारीरकं भाष्यम्' इति त्वभेदोप
'प्रतिपदोक्तस्याण एवात्रातिदेशः।। किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः । नञः शुचीश्वर। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविद सूत्रम् । आशौचम्-अशौचम् इति । अशुचेरागतमित्यर्थः। तत आगत इत्यणि पूर्व पदस्यादिवृद्धिविकल्पः। उत्तरपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः । आनैश्वर्यमित्यत्र तु ब्राह्मणादित्वात् भावे व्यञ्। .
हेतुमनुष्येभ्यः। तत आगत इत्येव । हेतुभ्य उदाहरति- समादागतमित्यादि । मनुष्यवाचिन उदाहरति-देवदत्तरूप्यमिति । मयट् च । उक्तविषये इति शेषः । प्रमवति तत इत्येवेति । आगत इति तु निवृत्तम् । प्रभवतीत्यर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रभवः प्रथमप्रकाशः । हिमवतः प्रभवतीति। हिमवति प्रथम प्रकाशत इत्यर्थः । 'भुवः प्रभवः' इत्यपादानत्वम् । विदूरान्ध्यः। ततः प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् । तद्गच्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्थाः दूतो वा, इत्यर्थः । अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमि. त्यर्थः । अधिकृत्य । तदित्येवेति । अधिकृत्य कृतो ग्रन्थः, इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीरस्यायं शारीरः जीवात्मा, तमित्यर्थः । तस्येदमि
For Private and Personal Use Only