________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
तत आगतः ४।३।७४ ॥ स्रुघ्नादागतः स्त्रौघ्नः । ( १४५४) ठगायस्थानेभ्यः ४ ३ ७५॥ शुल्कशालायाः आगतः । शौल्कशालिकः । ( १४५५ ) शुण्डिकादिभ्योऽणू | ४ | ३ |७६ ॥ आयस्थानठकश्छादीनां चापवादः । शुण्डि - कादागतः शौण्डिकः कः । कार्कणः । तैर्थः । औदपानः । ( १४५६) विद्यायोनिसम्बन्धेभ्यो वुञ ४ | ३ |७७ ॥ श्रोपाध्यायकः, पैतामहकः । (१४५७) ऋत४ | ३ |७६ ॥ वुञोऽपवादः । होतृकम् । भ्रातृकम् । ( १४५८ ) पितुर्यच्च ४|३|७६॥ चाट्ठञ् । 'रीत' ( सू १२३४ ) । 'यस्येति च ' ( सू ३११ ) इति लोपः । पित्र्यम् - पैतृकम् । ( १४५६ ) गोत्रादङ्कवत् ४|३|०|| बिदेभ्यः आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् । ( १४६० ) नञः शुची
७७३
प्राप्ते अण् । औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः | 'न य्वाभ्याम्' इत्यैच् । अण्ग्रहणं तु छबाधनार्थम् । अन्यथा अणा मुक्ते छो दुर्वारः स्यादित्याहुः ।
तत आगतः । अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । स्रौघ्न इति । औत्सर्गिकोऽण् । ठगायस्थानेभ्यः । तत आगतः इत्यर्थे इति शेषः । हट्टादिषु स्वामिग्राह्यो भागः आयः । स यस्मिन् गृह्यते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः । शुण्डि • कादिभ्योऽण । तत आगत इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण दति । कृकणादागत इति शेषः । 'कृणपर्णाद्वारद्वाजे' इति छस्यापवादः । तैर्थ इति । धूमादिवुञोऽपवादः । श्रौदपान इति । अत्र उत्सादित्वादन् प्राप्तो न भवति, पुनरण्ग्रहणात् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अव स्यात् । विधायोनि । तत आगत इत्येव । श्रौपाध्यायकः, पैतामहक इति । उपाध्यायात्पितामहाच्च आगत इत्यर्थः । ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । तत आगत इत्येव । छतृकम्, भ्रातृकमिति । उकः परत्वात् ठस्य कः । पितुर्यच्च । यति प्रक्रियां दर्शयति-रीकृत इति । गोत्रादङ्कवत् । अड़के ये प्रत्ययाः ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । विदेभ्य श्रागतमिति । विग्रहप्रदर्शनम् । अत्र 'यञञोश्च' इति बहवे अ लुकि विदेभ्य इति निर्देशः । वैदमिति । 'सङ्घाङ्गलक्षणेष्वभ्यमित्राम इत्युक्तेरजन्तादिहाप्यर्थं अणि विवक्षिते 'गोत्रेऽलुगचि' इत्यत्रो लुनिवृत्तौ बैदशब्दाण' 'द्वयब्राह्मण' इति द्वयज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यजन्तादण् । दाक्षमिति । इजन्तादण् । श्रपगत्रकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः । 'गोत्रचरणाद्ञ्' इति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ् विहितः, तथाप्यञ्यत्रिजन्तादपि स दृष्ट इति तस्याप्यत्रार्थं अतिदेशो भवति । न हि 'सङ्घाङ्क' इति
1
1
For Private and Personal Use Only