________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७२
सिद्धान्तकौमुदी
[तद्धिते शैषिक
शब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्टेन दृष्टो मन्त्रो वसिष्ठः, तस्य व्याख्यानः तत्र भवो वा वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् । (१४४१) पौरोडाशपुरोडाशातष्ठन् ४।३। ७०॥ पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततः छन् । पौरोडाशिकः । पुरोडाशिकः । (१४५०) छन्दसो यदणौ ४।३।७१॥ छन्दस्य:-छान्दसः । (१४५१) द्वयजब्राह्मणप्रथमाध्वरपुरश्चरणनामा. ख्याताठक ४।३।७२॥ द्वथचः, ऐष्टिकः। (शैषिकः ), पाशुकः । ऋतः, चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः इत्यादि । (१४५२) अणगयनादिभ्यः ४।३१७३॥ ठआदेरपवादः । आर्गयन: । औपनिषदः । वैयाकरणः । (१४५३) अनन्तोदात्तार्थ इति । वाजपेयशब्दो मध्योदात्तः तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्नि. टोमशब्दः अन्तोदात्त एव तत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठिसमासः, समासस्वरे. णान्तोदात्त एव । तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः। अध्यायेष्वेवर्षेः। वसिष्ठेन दृष्टो मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चित् ग्रन्थविशेषोऽयम् । वासिष्ठी गिति । ऋचः अध्यायसमाख्याभावात् न ठजिति भावः।
पौरोडाश । उक्तविषये इति शेषः । पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रः लक्ष. णया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति । पौरोडाशात् ष्ठनि रूपम् । पुरोडाशिक इति । पुरोडाशशब्दात ष्ठनि रूपम् । पित्त्वात् ङीष् । पौरोडाशिकी-पुरोडाशिकी। छन्दसो यदणौ । तस्य व्याख्याने तत्र भवे चेति शेषः । छन्दस्य-छान्दस इति । 'छन्दसां व्याख्यानः तत्र भवो वे. त्यर्थः। द्वयज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः। धजवाह्मण । द्वय , ऋत् , ब्राह्मण, ऋक प्रथम, अध्वर, पुरश्चरण, नामन् , आख्यात एभ्यः ठक् स्यात् तस्य व्याख्याने तत्र भवे च । शैषिक इति । शेषस्य व्याख्यानः तत्र भवो वेत्यर्थः । पाशुक इति । पशुया. गप्रतिपादकग्रन्थः पशुः, तस्य व्याख्यानः तत्र भवो वेत्यर्थः।। उकः परत्वात् ठस्य कः। ऋत इति । उदाहियत इत्यर्थः । चातुहोतृक इति । 'चित्तिः सुक्' इत्यादयो मन्त्राचतु:तारस्तैत्तिरीये प्रसिद्धाः। तेषां व्याख्यानः तत्र भवो वेत्यर्थः । ब्राह्मणि कः, श्राचिंक इति । ब्राह्मणानि मन्त्रव्यतिरिक्तवेदभागाः, तेषामृचां वा व्याख्यानः तत्र भवो वेत्य. र्थः । इत्यादीति। प्राथमिकः, आध्वरिकः, पौरश्चरणिकः, नामिकः, आख्यातिकः । अणगयनादिभ्यः। तस्य व्याख्याने तत्र भवे चेति शेषः । श्रायन इति । ऋगयनम् ऋक्संहिता, तस्य व्याख्यानः तत्र भवो वेत्यर्थः । 'बलचोऽन्तोदात्तात्' इति उनि
For Private and Personal Use Only