________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७७१
यत्वावन्यतरस्याम् ४।३।६४। पक्षे पूर्वेण छः । मद्वर्यः-मद्वर्गीण-मद्वर्गीयः । भशब्दे किम् । कवर्गीयो वर्णः। (१४४४ ) कर्णललाटात्कनलङ्कारे ४।३। ६५॥ कर्णिका। ललाटिका। (१४४५) तस्य व्याख्यान इति च व्या. ख्यातव्यनाम्नः ४॥३॥६६॥ सुपो व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् । (१४४६) बह्वचोऽन्तोदाचाट्ठञ् ४३।६७॥ षत्व. णत्वयोर्विधायक शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा पावणविकः । (१४३७) क्रतुयशेभ्यश्च ४३६८॥ सोमसाध्येषु यागेवेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धन उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अमिष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । राजसूयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अनन्तोदात्तार्थ आरम्भः। (१४५८ ) अध्यायेम्वेवर्षेः ४३॥ ऋषिकादिवगें भवमित्यर्थः । अशब्दे । वर्गान्तात् छः इति शेषः । मद्वर्यः मद्वर्गीण इति । मत्पक्षे भव इत्यर्थः । कर्णललाटात् । 'शरीरावयवाच्च' इति यतोऽपवादः । कर्णिका ललाटिकेति । कणे ललाटे भवोऽलङ्कारः इत्यर्थः । स्त्रीत्वं लोकात् । टापि 'प्रत्ययस्थात्' इति इत्त्वम् ।
तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात् षष्ठयन्तात् , भव इत्यर्थे च सप्तम्यन्तायथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः 'तत्र भवः' इत्यस्य समुच्चयार्थः । सौप इति । औत्सर्गिकोऽण् । तैङ इति । तिडां व्याख्यानो ग्रन्थ इत्यर्थः । कात इति । कृतां व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपत्वम् । भवाथें उदाहरतिसुप्सु भयं सौपमिति । नच तस्येदम्' 'तत्र भवः' इत्याभ्यामेव सिद्धत्वादिदं सूत्रं व्यर्थमिति वाच्यम् , अर्थद्वयनिर्देशस्य अपवादभूतवक्ष्यमाणठजादिविधानायावश्यकत्वा. दिति भाष्ये स्पष्टम् । वचोऽन्तोदात्ताञ् । अन्तोदात्ताद्बह्वः उक्तविषये ठञ् स्यात् । अणोऽपवादः । क्रतुयज्ञेभ्यश्च । सोमेति । सोमलताद्रव्यकयागेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः । तन्यितरग्रहणं व्यर्थम् , बहुवचनेन स्वरूपग्रहणनिवृत्तरित्यत आहतत्रेति । गृह्यन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागाः वि. वक्षिता इति भावः । एवंच सोमयागविशेषवाचिभ्यः, तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठमित्यर्थः । पाकयज्ञिक इति । औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद. व्यकः आग्रयणाख्यः यज्ञः नवयज्ञः । ननु पूर्वसूत्रेण सिद्ध किमर्थमिदमित्यत आह
For Private and Personal Use Only