________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता।
-
३६४० ) होतृकारः-होतृकारः । 'लति सवर्णे ल वा' (वा ३६४१ ) । होल. कारः । पक्षे ऋकारः सावात् । होतृकारः। 'ऋति ऋ वा' 'लुति लु वा' इत्यु. भयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आयस्य मध्ये द्वौ रेफो तयोरेका मात्रा, अमितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारी शेषं प्राग्वत् । इहोभयत्राफि 'ऋत्यकः' ( स ९२ ) इति पाक्षिकः प्रकृतिभावो वक्ष्यते । (६) एङः पदा. न्तादति ६॥१०॥ पदान्तादेकोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव । (७) सर्वत्र विभाषा गोः ६१।१२२॥ लोके वेदे चैङन्तस्य ऋति परे पूर्वपरयोः इत्येकादेशः स्यादित्यर्थः । होतृकार इति । होत ऋकार इति स्थिते अनेन द्वयोः ऋकारयोः स्थाने अकारविलक्षणो नृसिंहवत् द्वयन्तरात्मा कारः रेफद्वयवान् कश्चिद्वों भवति । एतदभावपक्षे रूपं दर्शयति-होतृकार इति । अकः स. वर्ण इति दीर्घः । लति सवर्णेल वा । अकः सवर्णे लति परे पूर्वपरयोः ल इत्येकादेशो वा स्यादित्यर्थः । होलकार इति । होत लकार इति स्थिते ऋकारस्य लकारस्य च स्थाने नृसिंहवत् द्वयन्तरात्मा लकारः द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्वयन्तरात्मकवर्णाभावपक्षे ऋकारस्य लकारस्य च स्थाने अकः सवर्ण इति दी? भवन् ऋलवर्णयोरिति सावादकार एव भवति, लकारस्य दीर्घाभावादिति भावः । अत एव होतृ लकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाहृतं भाष्ये । अथ ऋति
वा, लति ल वेत्यत्र विधेयवर्णस्वरूपं विविनक्ति-ऋति वा लति ल वेत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति-आधस्य मध्य इति। एका मांत्रेति । व्यञ्चनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः। अभितोऽभक्तेरिति । अमित इत्यनन्तरं रेफाविति शेषः। अज्भक्तेरिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्ठाच्च विद्यमानयोः हस्वकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति । विधेयस्येति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावमितो विद्यमानयोः लकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीधै प्राप्ते हस्वः ऋकारः लकारचात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् ।। - एङः पदान्तादति । अमि पूर्व इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृ-- तम् । तदाह-पदान्तादित्यादिना। हरे अव इति स्थिते अयादेशं बाधित्वा पूर्वरूप. मेकारः । विष्णो अवेत्यत्र अवादेशं बाधित्वा पूर्वरूपमोकारः। सर्वत्र विभाषा । पदा. तादित्यनुवर्तते । प्रकृत्यान्तःपादमित्यतः प्रकृत्येत्यनुवर्तते । प्रकृत्या स्वभावेन नि.
For Private and Personal Use Only