________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता ।
पौण्ड्रनागरः । प्राचाम् किम् । मद्रनगरम् उदक्षु तत्र भवो माद्रनगरः । (१४३२) जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ७|३|२५॥ जाङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादरेचो वृद्धिरुत्तरपदस्य तु वा ञिति णिति किति च । कुरुजाङ्गले भवं
जङ्गलम् - कौ रुजाङ्गलम् । वैश्वधेनवम् - वैश्वधैनवम् । सौवर्णवलजम् - सौवर्णवालजम् । (१४३३) द्वतिकुक्षिकलशिवस्त्यस्त्य हेर्दञ् ४ | ३ |५६ | दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम्। वास्तेयम् । आस्तेयम् आहेयम्। (१४३४) श्रीवाभ्योऽण् च | ४ | ३ |५७ | चाड्ढञ् । ध्वयम् भैवम् । (१४३५) गम्भीराज्यः ४।३।५८। गम्भीरे भवं गाम्भीर्यम् | 'पञ्चजनादुपसंख्यानम्' (वा २८६८) पाञ्चजन्यम्। (१४३६) अव्ययीभावाच्च ४ | ३ |५| परिमुखं भवं पारिमु`ख्यम् । परिमुखादिभ्य एवेष्यते' ( वा २८६६) नेह औप कूलः । (१४३७) अन्तः पूर्वपदाट्ठञ् ४ | ३ |६० | 'अव्ययीभावात्' इत्येव । वेश्मन्यन्तर्वेश्मम् । तत्र भवमान्तवें -
७६६
अचामादेरचो वृद्धिः स्यात् ञिति णिति किति च तद्धिते इति । सुह्मनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः । मद्रनगरं उदविति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः । जङ्गलधेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु, वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति । भवमिति शेषः । कुरुजाङ्गलादिशब्दाः देशविशेषेषु । दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, बस्ति, अस्ति, अहि इत्येभ्यः सप्तम्यन्तेभ्यः इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका | कौक्षेयमिति । धूमादित्वादवुत्रि प्राप्ते ठम् । कलशिर्घटः । 'कल शिर्मथनपात्रम्' इत्यमव्याख्यातारः । 'बस्तिर्नाभेरधो द्वयोः' इत्यमरः । तत्र भवो वास्तेयः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । सत्तायां धने चेति न्यासकारो हरदत्तश्च । तत्र भवः आस्तेयः | अहिः सर्पः, तत्र भवः आहेयः ।
ग्रीवाभ्योऽण् च | 'शरीरायववाच्च' इति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसङ्घे वर्तते । तत्र उद्भूतावयवभेदसङ्घविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम्। तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादण्यण्डौ स्त एव । गम्भीरान्यः । गाम्भीर्यमिति । यविधौ तु स्त्रियां 'प्राचां ष्फः तद्धितः' इति ष्फः स्यात् श्रम्ययीभावाच्च । ज्य इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगादिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्यष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । श्रपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्येऽपि परिमुखाद्यनन्तर्भावात् न यः ।
बा० ४६
For Private and Personal Use Only