________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८
सिद्धान्तकौमुदी
[तद्धिते शैषिक
यस्मिन्काले अश्वत्याः फलन्ति, तत्र देयमृणमश्वत्थकम् । यस्मिन्यवबुसमुत्पद्यते तत्र देयभृणं यवबुसकम् । (१४२४) ग्रीष्मावरसमादुवु ४३४हा ग्रीष्मे देयमृणं प्रेष्मकम् । आवरसमकम् । (१४२५) सम्वत्सराग्रहायणीभ्यां ठञ्च ४३५०। चावुन् । सांवत्सरिकम्-सांवत्सरकम् । आग्रहायणिकम्-आग्रहायणकम् । (१४२६) व्याहरति मृगः ४।३ ५१॥ कालवाचिनः सप्तम्यन्ताच्छब्दायते इत्यर्थे अणादयः स्युः, यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगःनैशिकः । (१४२७) तदस्य सोढम् ॥३५२। 'कालात्' इत्येव । निशासहचरितमध्ययनं निशा, तत्सोढमस्य नैशिकः-नैशः। (१४२८) तत्र भवः ४।३।५३॥
स्रुघ्ने भवः स्रौघ्नः । राष्ट्रियः ।(१४२९) दिगादिभ्यो यत् ४।३।५४। दिश्यम् । वर्यम् । (१४३०) शरीरावयवाच्च ४।३।५। दन्त्यम् । कण्ठयम् । (१४३१) प्राचां नगरान्ते ॥३।२४। प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादरचो वृद्धिर्मिति णिति किति च। सुमनगरे भवः सौह्मनागरः। भावः । अश्वत्थशब्दस्य प्लक्षादित्वे तु ततः 'प्लक्षादिभ्योऽण' इति फले अणो विधा. न सामर्थ्यात् लुगभावे अश्वत्थशब्दः फले लाक्षणिक इति भावः । ग्रीष्मावरसमावुञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वा. त्पञ्चमी । तत्र देयमृणमित्यर्थे आभ्यां वुमित्यर्थः । पावरसमकमिति । अवरासु समासु देयमृणमित्यर्थः । तद्धितार्थ इति समासः। संवत्सराग्रहायणीभ्यां ठञ् च । देयमृम. मित्यर्थे सप्तम्यन्तादिति शेषः । सन्धिवेलादिगणे 'संवत्सरात् फलपर्वणोः' इति परितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तः अण् अनेन ढना बाध्यते । व्याहरति मृगः । तत्र कालादित्येव । देयमृणे इति निवृत्तम् । तदस्य सोढम् । अस्मिन्नथें प्रथमा. न्ताग्रयाविहितं प्रत्ययाः स्युः । सोढमित्यस्य अभ्यस्तमित्यर्थः । नैशिकः नेशः इति । 'निशाप्रदोषाभ्यां च' इत्यण्ठनो। ___ तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नथें ससम्यन्तायथाविहितं प्रत्ययाः स्युरित्यर्थः । भवन सत्ता, जननमुत्पत्तिरिति भेदः । सोध्न इति । औत्सर्गिकोऽण् । राष्टिय इति । 'राष्ट्रावार' इति घः । दिगादिभ्यो यत् । भवः इत्यथें सप्तम्यन्तेभ्य इति शेषः । दिश्यमिति । दिशि भवमित्यर्थः । शरीरावयवाच्च । भव हत्यथें सप्तम्यन्तेभ्य इति शेषः । दन्स्यमिति । दन्ते भवमित्यर्थः । 'यस्येति च' इत्यकारलोपः। एवं कण्ठ्यम् । प्राचा नगरान्ते । अङ्गस्येत्यधिकृतं नगरान्ते इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । 'उत्तरपदस्य' इत्यधिकृतम् । 'हृद्भगसिन्ध्वन्ते' इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः। प्राचां यनगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च
For Private and Personal Use Only