________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९]
बालमनोरमासहिता।
७६७
सम्भूते ४।३।४१। सुघ्ने सम्भवति स्रोन्नः। (१४१७) कोशाड्ढ ४।३।४२ कौशेयं वस्त्रम् । (१४१८) कालात्साधुपुष्प्यत्पच्यमानेषु ४।३।४३। हेमन्ते साधुहमनः प्रावारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। शरदि पच्यन्ते शारदाः शालयः । (१४१६) उप्ते च ४।३।४४। हेमन्ते उप्यन्ते हैमन्ता यवाः । (१४२०) श्राश्वयुज्या वुभ् ४।३।४५। ठोऽपवादः। आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः। (१४२१) ग्रीष्मवसन्तादन्यतरस्याम् ४॥३॥४६पक्षे ऋत्वण् । प्रेमकम्-प्रेष्मम् । वासन्तकम्-वासन्तम् । (१४२२) देयमृणे ४।३। ४७। 'कालात्' इत्येव । मासे देयमृणं मासिकम् । (१४२३) कलाप्यश्वत्थय. वबुसावुन ४।२।४। यस्मिन्काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी। तत्र देय मृणं कलापकम्। अश्वत्थत्य फलमश्वत्थः। तद्युक्तः कालोऽप्यश्वत्थः इत्येभ्यः ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययोभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वात् ठस्य कः । औपकणिक इति । कर्णस्य समीपमुपकर्णम् , तत्र प्रायभव इत्यर्थः। औपनीविक इति। नीवेः समीपमुपनोवि, तन्न प्रायभवः इत्यर्थः । सम्भूते । तत्रेत्येव । सप्तम्यन्तात्लम्भूतेऽर्थे अणादयो धादयश्च यथायथं स्युरित्यर्थः । सम्भवः सम्भावना । कोशाड्ढञ् कौशेयं वस्त्रमिति । कृमिविशेष. कोशस्य विकार इत्यर्थः, 'विकारे कोशाड्ढञ्' इति वातिकात्। कालात्साधुपुष्प्यत् । तत्रेत्येव । साधुः, पुष्प्यत्, पच्यमानम् इत्यर्थेषु सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । 'पुष्प विकसने' इति देवादिकात् लटः शतरि पुष्प्यदिति भवति । हैमनः प्रा. वार इति । 'सर्वत्राण च तलोपश्च' इत्यणि तलोपः । वासन्त्य इति । 'टिड्ढ' इति डीप। शारदा इत्यत्र ऋत्वण । 'तत्र भवः' इति यावत् कालादित्यनुवर्तते । उप्ते च । तत्रेत्येव कालवाचिनः सप्तम्यन्तादुप्तेऽथे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति । 'दु व बीजसन्ताने' भूतकालस्त्वविवक्षित इति भावः । आश्वयुज्या वुञ्। तत्रोत इत्येव । सप्तम्यन्तादाश्वयुजीशब्दात् उप्तेऽथें वुज स्यादित्यर्थः । ठोऽपवाद इति । 'काला इति विहितस्येत्यर्थः। आश्वयुजका माषा इति । अश्वयुग्भ्यां युक्ता पौर्णमासी आयुजी तत्रोप्ता इत्यर्थः । ग्रीष्मवसन्तात् । ग्रीष्मात् वसन्ताच्च सप्तम्यन्तादुप्ते वु वेत्यर्थः । __देयमृणे । कालादित्येवेति । तत्रेत्यप्यनुवर्तते । बुमिति निवृत्तम्। सप्तम्यन्तात्का. लवाचिनः देयमित्यर्थे यथाविहितं प्रत्ययाः स्युः। तस्मिन् देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति। 'काला' । कलाप्यश्वत्थ । कलापिन् , अश्वत्थ, यवबुस एभ्यः कालवा. चिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन् स्यादित्यर्थः । कलापकमिति । वुन् अकादेशः 'नस्तद्धिते' इति टिलोपः । अश्वत्थस्य फलमश्वत्थ इति । विकारप्रत्ययस्य फले लुगिति
For Private and Personal Use Only