________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिद्धान्तकौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
७६६
(१४११) वत्सशालाभिजिदश्वयुक्तभिषजो वा ४ | ३ | ३६ | एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशाळ : - वात्सशालः इत्यादि । 'जातार्थे प्रतिप्रसूतोऽण्वा द्विक्तव्यः ( वा २६९० ) । शातभिषजः - शातभिषः - शतभिषक् । (१४१२) नक्षत्रेभ्या बहुलम् ४ | ३ |३७| जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिण:- रोहिणः । (१४१३) कृतलब्धकीत कुशलाः ४ | ३ | ३८ | 'तत्र' इत्येव । स्रुध्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः । (१४१४) प्रायभवः ४ | ३ | ३६ | 'तत्र' इत्येव । स्रुध्ने प्रायेण बाहुल्येन भवति स्रौघ्नः । (१४१५) उपजानूपक पनवेष्टक ४ | ३ |४०| औपजानुकः । औपकर्णिकः । औपनीविकः । (१४१६)
1
[ तद्धिते शैषिक
-
"
गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शाला शब्दस्य स्त्रीलिङ्गत्वात् हस्वनिशोsनुपपन्न इत्यत आह-- विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुक् । वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित् अश्वयुज्, शतभिषज् इत्येभ्य इत्यर्थः । परस्येति शेषः । इत्यादीति । अभिजिति जातः अभिजितः - अभि जित् । अश्वयुजोर्जातः आश्वयुजः - अश्वयुक् । शतभिषजि जातः शातभिषजः - शतभिषक् । जातार्थे इति । 'कालाटून्' इति ठञा निवर्तित औत्सर्गिको सन्धिवेलादिसूत्रेण पुनरुत्थितोडिद्वा वक्तव्य इत्यर्थः । ' दृष्टं साम' इति सूत्रभाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि डित्त्वपक्षे टिलोपः । नक्षत्रेभ्यो बहुलम् । रोहि इति । रोहिण्यां जात इत्यर्थः । नक्षत्राणो लुकि आदिवृद्धिनिवृत्तौ 'लुक् तद्धितलुकि " इति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यम् । न हि रोहितशब्दोऽयं वर्णविशेषवाचकः, येन 'वर्णादनुदात्तात्' इति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किन्तु रोहिणीशब्दोऽयमव्युत्पन्नो नक्षत्रविशेषे रूढः । 'रोहिणी नक्ष े इति गौरादिपाठात् ङीष् । अत एव 'रोहिणी नक्षत्रं प्रजापतिर्देवता' इत्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते । अन्यथा 'वर्णानां तणतिनितान्तानाम्' इति आद्युदात्तत्वं स्यादित्यलम् ।
I
"
For Private and Personal Use Only
कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते । जात इति तु निवृतमित्यर्थः । तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः । स्रौघ्न इति । औत्सगिकोऽण् । राष्ट्रे कृतो राष्ट्रिय इत्याद्यण्युदाहार्यम् । प्रायभवः । तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो धादयश्च यथायथं स्युरित्यर्थः । प्रायशब्दस्य व्याख्यानम् - बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात प्रत्याख्यातमिदं भाष्ये । उपजानूपकणें । प्रायभव इत्यर्थे उपजानु उपकर्ण उपनीकि
1