________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २९ ]
बालमनोरमासहिता।
७६५
रेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्' (वा २८५७ ) । चित्रायां जाता चित्रा। रेवती रोहिणी आभ्या 'लुक्तद्धितलुकि' इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्जीष् । 'फल्गुन्यषाढाभ्यां टानौ वक्तव्यो' (वा २८५८) । स्त्रियामित्येव । फल्गुनी। अषाढा । 'श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५९ ) अस्त्रियामपि । श्राविष्टीयः । आषाढीयः। (१४०४) जे प्रोष्ठपदानाम् ७३।१८। प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे निति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । जे इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशा. सर्यायोऽपि, गृह्यते । भाद्रपादः । (१४१०) स्थानान्तगोशालखरशालाच्च ४॥३॥३५॥ एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः । गोशालंः । खरशालः । विभाषा सेना- (सू ८२८ ) इति नपुंसकत्वे ह्रस्वत्वम् । खयोर्जात विशाखः । अषाढासु जातः अषाढः । बहुलासु जातः बहुलः । चित्रेति। चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति । जातायां नक्षत्राणो लुकि सति प्रकृतेर्गोरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्जीए । ननु रेवती नक्षत्रे रोहिणी नक्षत्रे इति गौरादौ पाठादिह जाताथवृत्तिभ्यां कथं जीषित्यत आह-आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः । परस्य स्त्रीत्वविशिष्टजातार्थ. प्रत्ययस्येति शेषः। प्राकृतिगणत्वादिति । स्त्रीत्वविशिष्टजाताथवृत्त्योरनयोः। पिप्प. स्यादौ निवेशे भाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, अषाढा इत्याभ्यां क्रमात् टः अन् च स्त्रीत्वविशिष्टजाताथें वक्त व्यामित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राणोऽपवादः टप्रत्ययः । 'यस्येतिच' इति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वात् डीप । अषाढेति । अषाढासु जाते. त्यर्थः । नक्षत्राणोऽपवादः अन् 'यस्येति च' इत्याकारलोपः। जाता) स्त्रीत्वे टाप । 'श्रविष्ठाफल्गुनी' इत्यादिना टानोलक् तु । न, विधानसामर्थ्यात् । छण्वक्तव्य इति । नक्षत्राणोऽपवादः । विधिसामर्थ्यांदस्यापि न लुक् । अस्नियामपीति । अन्न स्त्रियामति न सम्बध्यते, भाष्ये तथोदाहरणादिति भावः । श्राबिष्ठीय इति । श्रविष्ठासु जात इत्यर्थः । छम् , ईयः, 'यस्येति च' इत्याकारलोपः। णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः । ___ जे प्रोष्ठपदानाम् । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाहप्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह-जातार्थे इति। प्रोष्ठपदानामिति बहुवचनस्य प्रयोजनमाह-बहुवचनेति । भद्रपाद इति । भाद्रपदासु जात इत्यर्थः । स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल एतेभ्य इत्यर्थः ।
For Private and Personal Use Only